रूद्रयामलतन्त्रोक्त सरस्वती स्तोत्र:
- Laxmi Narasimha Sadhana kendra
- Nov 11
- 1 min read
आरूढा श्वेतहंसे भ्रमति च गगने दक्षिणे चाक्षसूत्रं
वामे हस्ते च दिव्याम्बरकनकमयं पुस्तकं ज्ञानगम्या ।
सा वीणां वादयन्ती स्वकरकरजपैः शास्त्रविज्ञानशब्दैः
क्रीडन्ती दिव्यरूपा करकमलधरा भारती सुप्रसन्ना ॥ १॥
श्वेतपद्मासना देवी श्वेतगन्धानुलेपना ।
अर्चिता मुनिभिः सर्वैः ऋर्षिभिः स्तूयते सदा ।
एवं ध्यात्वा सदा देवीं वाञ्छितं लभते नरः ॥ २॥
शुक्लां ब्रह्मविचारसारपरमामाद्यां जगद्व्यापिनीं
वीणापुस्तकधारिणीमभयदां जाड्यान्धकारापहाम् ।
हस्ते स्फाटिकमालिकां विदधतीं पद्मासने संस्थितां
वन्दे तां परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम् ॥ ३॥
या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता
या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना ।
या ब्रह्माच्युतशङ्करप्रभृतिभिर्देवैः सदा वन्दिता
सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ॥ ४॥
rūdrayāmalatantrokta sarasvatī stotra:
ārūḍhā śvetahaṃse bhramati ca gagane dakṣiṇe cākṣasūtraṃ
vāme haste ca divyāmbarakanakamayaṃ pustakaṃ jñānagamyā |
sā vīṇāṃ vādayantī svakarakarajapaiḥ śāstravijñānaśabdaiḥ
krīḍantī divyarūpā karakamaladharā bhāratī suprasannā || 1||
śvetapadmāsanā devī śvetagandhānulepanā |
arcitā munibhiḥ sarvaiḥ ṛrṣibhiḥ stūyate sadā |
evaṃ dhyātvā sadā devīṃ vāñchitaṃ labhate naraḥ || 2||
śuklāṃ brahmavicārasāraparamāmādyāṃ jagadvyāpinīṃ
vīṇāpustakadhāriṇīmabhayadāṃ jāḍyāndhakārāpahām |
haste sphāṭikamālikāṃ vidadhatīṃ padmāsane saṃsthitāṃ
vande tāṃ parameśvarīṃ bhagavatīṃ buddhipradāṃ śāradām || 3||
yā kundendutuṣārahāradhavalā yā śubhravastrāvṛtā
yā vīṇāvaradaṇḍamaṇḍitakarā yā śvetapadmāsanā |
yā brahmācyutaśaṅkaraprabhṛtibhirdevaiḥ sadā vanditā
sā māṃ pātu sarasvatī bhagavatī niḥśeṣajāḍyāpahā || 4||
Namaste karunamayi vaagdevye, Veena pustak dhaarinim l
Sarvadnye sarvavarade vidya dnyaan prade bhava ll
🙏🙏🙏





Comments