top of page
Search

रूद्रयामलतन्त्रोक्त सरस्वती स्तोत्र:

आरूढा श्वेतहंसे भ्रमति च गगने दक्षिणे चाक्षसूत्रं

वामे हस्ते च दिव्याम्बरकनकमयं पुस्तकं ज्ञानगम्या ।

सा वीणां वादयन्ती स्वकरकरजपैः शास्त्रविज्ञानशब्दैः

क्रीडन्ती दिव्यरूपा करकमलधरा भारती सुप्रसन्ना ॥ १॥


श्वेतपद्मासना देवी श्वेतगन्धानुलेपना ।

अर्चिता मुनिभिः सर्वैः ऋर्षिभिः स्तूयते सदा ।

एवं ध्यात्वा सदा देवीं वाञ्छितं लभते नरः ॥ २॥


शुक्लां ब्रह्मविचारसारपरमामाद्यां जगद्व्यापिनीं

वीणापुस्तकधारिणीमभयदां जाड्यान्धकारापहाम् ।

हस्ते स्फाटिकमालिकां विदधतीं पद्मासने संस्थितां

वन्दे तां परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम् ॥ ३॥


या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता

या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना ।

या ब्रह्माच्युतशङ्करप्रभृतिभिर्देवैः सदा वन्दिता

सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ॥ ४॥


rūdrayāmalatantrokta sarasvatī stotra:


ārūḍhā śvetahaṃse bhramati ca gagane dakṣiṇe cākṣasūtraṃ

vāme haste ca divyāmbarakanakamayaṃ pustakaṃ jñānagamyā |

sā vīṇāṃ vādayantī svakarakarajapaiḥ śāstravijñānaśabdaiḥ

krīḍantī divyarūpā karakamaladharā bhāratī suprasannā || 1||


śvetapadmāsanā devī śvetagandhānulepanā |

arcitā munibhiḥ sarvaiḥ ṛrṣibhiḥ stūyate sadā |

evaṃ dhyātvā sadā devīṃ vāñchitaṃ labhate naraḥ || 2||


śuklāṃ brahmavicārasāraparamāmādyāṃ jagadvyāpinīṃ

vīṇāpustakadhāriṇīmabhayadāṃ jāḍyāndhakārāpahām |

haste sphāṭikamālikāṃ vidadhatīṃ padmāsane saṃsthitāṃ

vande tāṃ parameśvarīṃ bhagavatīṃ buddhipradāṃ śāradām || 3||


yā kundendutuṣārahāradhavalā yā śubhravastrāvṛtā

yā vīṇāvaradaṇḍamaṇḍitakarā yā śvetapadmāsanā |

yā brahmācyutaśaṅkaraprabhṛtibhirdevaiḥ sadā vanditā

sā māṃ pātu sarasvatī bhagavatī niḥśeṣajāḍyāpahā || 4||


Namaste karunamayi vaagdevye, Veena pustak dhaarinim l

Sarvadnye sarvavarade vidya dnyaan prade bhava ll


🙏🙏🙏


ree

 
 
 

Comments


  • Facebook
  • Instagram

©2021 by LaxmiNarasimha Tantra and Mantra Sadhana Kendra

bottom of page