नृसिंह स्तोत्र:
- Laxmi Narasimha Sadhana kendra
- Nov 8
- 2 min read
हरीः ॐ
सृष्टि स्तिथि लयात्मकं निग्रहानुग्रह कारकं ।
सर्व तत्त्व सार परं श्री नृसिंहं प्रणमाम्यहं ॥
सर्व क्लेश निहन्तारम् वज्र देहम् महाबलम् ।
पुरातनं परेशानं वन्दे त्वाम् दितिसुतान्तकम् ॥
महाभीमम् महारौद्रं सर्वशक्ति समन्वितः I
संसार दुःख त्राणाय दिव्य सिंहाय ते नमः II
भक्तानुकम्पिनम् देवम् सद्धर्मप्रतिपालकः I
स्मरणात सर्व दोषघ्नं नारसिंहाय ते नमः II
सर्वज्ञाता सर्वकर्ता सर्वभोक्ता निरामयः I
विशुद्ध तत्त्वबोधाय परमहंसाय ते नमः II
सुराsसुर नमस्कृत्य ऋषि-सिद्ध सेवितः I
प्रल्हाद प्रिय पालाय परमेशाय ते नमः II
वेद वंद्य स्मृतिः वंद्य सर्व शास्त्र वन्दितः I
अखिलविद्याधिपः पातु महासारस्वताय ते नमः II
सर्व सिद्धि सर्वनिधि च सर्वैश्वर्य कारकः I
इच्छित वर प्रदानाय माहेश्वराय ते नमः II
शंख चक्र गदा पद्म नखशृङ्ग सुशोभितः I
सर्वान् कामान् पूरयिष्ये भू लक्ष्म्यां वरः सदा II
नृसिंहस्य प्रसादेन बलवान यशवान भवेत I
आयुरारोग्यऐश्वर्यकिर्तिं अभिवृद्धिंच दिने दिने II
बाहुबली आत्मबली धर्मबली भवेन्नरः I
सर्व दोषान् प्रणश्यंती सर्व कामार्थ तृप्तयेत II
भूत प्रेत पिशाशाश्च दैत्य दानव राक्षसः
डाकिनी शाकिनी ज्येष्ठा निळी बाल ग्रहादयः l
पलायन्ति वा प्रणश्यन्ति त्वरिताः नृहरीः प्रसादात ll
इदमेव चतुर्वेदाः षट् शास्त्रागमानीच I
नृसिंहमन्त्रादन्न्यच्च वैदिकं तु न विद्यते II
सर्व रक्षा प्राप्नोति सर्व कार्य सिद्ध्यन्ति वै I
नरहरी स्मरणात किम् चिन्ताम् करोति यत II
नृसिंहात परतरो देवः नास्ति नास्ति कदाचन ।
तस्मात् सर्व प्रयत्नेन नृहरीः शरणं व्रजेत ll
ll एवं श्री भगवत इच्छा धारी भारद्वाज गोत्रोत्पन्नः पुरुषोत्तमसूनूः चतुर्वेदी जगन्नाथ शर्माणं विरचित नृसिंह स्तोत्र ll
harīḥ oṃ
sṛṣṭi stithi layātmakaṃ nigrahānugraha kārakaṃ |
sarva tattva sāra paraṃ śrī nṛsiṃhaṃ praṇamāmyahaṃ ||
sarva kleśa nihantāram vajra deham mahābalam |
purātanaṃ pareśānaṃ vande tvām ditisutāntakam ||
mahābhīmam mahāraudraṃ sarvaśakti samanvitaḥ I
saṃsāra duḥkha trāṇāya divya siṃhāya te namaḥ II
bhaktānukampinam devam saddharmapratipālakaḥ I
smaraṇāta sarva doṣaghnaṃ nārasiṃhāya te namaḥ II
sarvajñātā sarvakartā sarvabhoktā nirāmayaḥ I
viśuddha tattvabodhāya paramahaṃsāya te namaḥ II
surāssura namaskṛtya ṛṣi-siddha sevitaḥ I
pralhāda priya pālāya parameśāya te namaḥ II
veda vaṃdya smṛtiḥ vaṃdya sarva śāstra vanditaḥ I
akhilavidyādhipaḥ pātu mahāsārasvatāya te namaḥ II
sarva siddhi sarvanidhi ca sarvaiśvarya kārakaḥ I
icchita vara pradānāya māheśvarāya te namaḥ II
śaṃkha cakra gadā padma nakhaśṛṅga suśobhitaḥ I
sarvān kāmān pūrayiṣye bhū lakṣmyāṃ varaḥ sadā II
nṛsiṃhasya prasādena balavāna yaśavāna bhaveta I
āyurārogyaiśvaryakirtiṃ abhivṛddhiṃca dine dine II
bāhubalī ātmabalī dharmabalī bhavennaraḥ I
sarva doṣān praṇaśyaṃtī sarva kāmārtha tṛptayeta II
bhūta preta piśāśāśca daitya dānava rākṣasaḥ
ḍākinī śākinī jyeṣṭhā niḻī bāla grahādayaḥ l
palāyanti vā praṇaśyanti tvaritāḥ nṛharīḥ prasādāta ll
idameva caturvedāḥ ṣaṭ śāstrāgamānīca I
nṛsiṃhamantrādannyacca vaidikaṃ tu na vidyate II
sarva rakṣā prāpnoti sarva kārya siddhyanti vai I
naraharī smaraṇāta kim cintām karoti yata II
nṛsiṃhāta parataro devaḥ nāsti nāsti kadācana |
tasmāt sarva prayatnena nṛharīḥ śaraṇaṃ vrajeta ll
ll evaṃ śrī bhagavata icchā dhārī bhāradvāja gotrotpannaḥ puruṣottamasūnūḥ caturvedī jagannātha śarmāṇaṃ viracita nṛsiṃha stotra ll





Comments