top of page
Search

नृसिंह स्तोत्र:

हरीः ॐ


सृष्टि स्तिथि लयात्मकं निग्रहानुग्रह कारकं ।

सर्व तत्त्व सार परं श्री नृसिंहं प्रणमाम्यहं ॥

सर्व क्लेश निहन्तारम् वज्र देहम् महाबलम् ।

पुरातनं परेशानं वन्दे त्वाम् दितिसुतान्तकम् ॥


महाभीमम् महारौद्रं सर्वशक्ति समन्वितः I

संसार दुःख त्राणाय दिव्य सिंहाय ते नमः II


भक्तानुकम्पिनम् देवम् सद्धर्मप्रतिपालकः I

स्मरणात सर्व दोषघ्नं नारसिंहाय ते नमः II


सर्वज्ञाता सर्वकर्ता सर्वभोक्ता निरामयः I

विशुद्ध तत्त्वबोधाय परमहंसाय ते नमः II


सुराsसुर नमस्कृत्य ऋषि-सिद्ध सेवितः I

प्रल्हाद प्रिय पालाय परमेशाय ते नमः II


वेद वंद्य स्मृतिः वंद्य सर्व शास्त्र वन्दितः I

अखिलविद्याधिपः पातु महासारस्वताय ते नमः II


सर्व सिद्धि सर्वनिधि च सर्वैश्वर्य कारकः I

इच्छित वर प्रदानाय माहेश्वराय ते नमः II


शंख चक्र गदा पद्म नखशृङ्ग सुशोभितः I

सर्वान् कामान् पूरयिष्ये भू लक्ष्म्यां वरः सदा II


नृसिंहस्य प्रसादेन बलवान यशवान भवेत I

आयुरारोग्यऐश्वर्यकिर्तिं अभिवृद्धिंच दिने दिने II


बाहुबली आत्मबली धर्मबली भवेन्नरः I

सर्व दोषान् प्रणश्यंती सर्व कामार्थ तृप्तयेत II


भूत प्रेत पिशाशाश्च दैत्य दानव राक्षसः

डाकिनी शाकिनी ज्येष्ठा निळी बाल ग्रहादयः l

पलायन्ति वा प्रणश्यन्ति त्वरिताः नृहरीः प्रसादात ll


इदमेव चतुर्वेदाः षट् शास्त्रागमानीच I

नृसिंहमन्त्रादन्न्यच्च वैदिकं तु न विद्यते II


सर्व रक्षा प्राप्नोति सर्व कार्य सिद्ध्यन्ति वै I

नरहरी स्मरणात किम् चिन्ताम् करोति यत II


नृसिंहात परतरो देवः नास्ति नास्ति कदाचन ।

तस्मात् सर्व प्रयत्नेन नृहरीः शरणं व्रजेत ll


ll एवं श्री भगवत इच्छा धारी भारद्वाज गोत्रोत्पन्नः पुरुषोत्तमसूनूः चतुर्वेदी जगन्नाथ शर्माणं विरचित नृसिंह स्तोत्र ll


harīḥ oṃ


sṛṣṭi stithi layātmakaṃ nigrahānugraha kārakaṃ |

sarva tattva sāra paraṃ śrī nṛsiṃhaṃ praṇamāmyahaṃ ||

sarva kleśa nihantāram vajra deham mahābalam |

purātanaṃ pareśānaṃ vande tvām ditisutāntakam ||


mahābhīmam mahāraudraṃ sarvaśakti samanvitaḥ I

saṃsāra duḥkha trāṇāya divya siṃhāya te namaḥ II


bhaktānukampinam devam saddharmapratipālakaḥ I

smaraṇāta sarva doṣaghnaṃ nārasiṃhāya te namaḥ II


sarvajñātā sarvakartā sarvabhoktā nirāmayaḥ I

viśuddha tattvabodhāya paramahaṃsāya te namaḥ II


surāssura namaskṛtya ṛṣi-siddha sevitaḥ I

pralhāda priya pālāya parameśāya te namaḥ II


veda vaṃdya smṛtiḥ vaṃdya sarva śāstra vanditaḥ I

akhilavidyādhipaḥ pātu mahāsārasvatāya te namaḥ II


sarva siddhi sarvanidhi ca sarvaiśvarya kārakaḥ I

icchita vara pradānāya māheśvarāya te namaḥ II


śaṃkha cakra gadā padma nakhaśṛṅga suśobhitaḥ I

sarvān kāmān pūrayiṣye bhū lakṣmyāṃ varaḥ sadā II


nṛsiṃhasya prasādena balavāna yaśavāna bhaveta I

āyurārogyaiśvaryakirtiṃ abhivṛddhiṃca dine dine II


bāhubalī ātmabalī dharmabalī bhavennaraḥ I

sarva doṣān praṇaśyaṃtī sarva kāmārtha tṛptayeta II


bhūta preta piśāśāśca daitya dānava rākṣasaḥ

ḍākinī śākinī jyeṣṭhā niḻī bāla grahādayaḥ l

palāyanti vā praṇaśyanti tvaritāḥ nṛharīḥ prasādāta ll


idameva caturvedāḥ ṣaṭ śāstrāgamānīca I

nṛsiṃhamantrādannyacca vaidikaṃ tu na vidyate II


sarva rakṣā prāpnoti sarva kārya siddhyanti vai I

naraharī smaraṇāta kim cintām karoti yata II


nṛsiṃhāta parataro devaḥ nāsti nāsti kadācana |

tasmāt sarva prayatnena nṛharīḥ śaraṇaṃ vrajeta ll


ll evaṃ śrī bhagavata icchā dhārī bhāradvāja gotrotpannaḥ puruṣottamasūnūḥ caturvedī jagannātha śarmāṇaṃ viracita nṛsiṃha stotra ll


ree

 
 
 

Comments

Couldn’t Load Comments
It looks like there was a technical problem. Try reconnecting or refreshing the page.
  • Facebook
  • Instagram

©2021 by LaxmiNarasimha Tantra and Mantra Sadhana Kendra

bottom of page