top of page
Search

Śrī paraśurāma Stotram

श्रीपरशुरामस्तोत्रम्


ध्यानम्

महाभार्गवकुलोद्भवमजं परशुं धरं करुणावरुणालयम्।

महाविष्णुतनुभूतमचलं सह्यगिरिस्थं शरणं प्रपद्ये॥


स्तोत्रम्:


नमः भृगुकुलोत्पन्नाय विप्रसुताय धीमते।

रेणुकागर्भसम्भूताय जमदग्नेः सुपुत्रिणे॥ १॥


वेदानां चतुराणां च वेदाङ्गानां च पारगम्।

धनुर्वेदविदां श्रेष्ठं योगशास्त्रविशारदम्॥ २॥


रसशास्त्रपारङ्गं सिद्धिविद्याविशारदम्।

अष्टमहासिद्धिसम्पन्नं परशुं धारयन्ति तम्॥ ३॥


कृपाणविद्यामार्गज्ञं शस्त्रास्त्रविद्याविशारदम्।

धनुष्मान् भुजगासक्तं गदायुद्धे च कौशलम्॥ ४॥


भिन्दिपालशूलधारं कल्पितं युद्धकोविदम्।

कलारिपयः सन्नद्धं शत्रुसङ्घविमर्दकम्॥ ५॥


हैहयकुलविनाशं च कार्तवीर्यं जघान यः।

क्षत्रियाणां वंशं सर्वं एकविंशतिवारकम्॥ ६॥


अश्वमेधयज्ञान्तं भूसम्पूर्णं च कल्पितम्।

भूसम्पत्तिं वितीर्यैनं विप्रान् संपूज्य दानवत्॥ ७॥


चिरञ्जीविं महावीर्यं महातेजस्विनं प्रभुम्।

परशुरामं वन्देऽहं नीतिधर्मप्रवर्तकम्॥ ८॥


सह्याद्रिगिरिसंस्थं च कुरुक्षेत्रे स्थिरं प्रभुम्।

काश्यां च महेन्द्रशैलं भजामि भवभीतिहृत्॥ ९॥


कल्पान्तरगुरुं विष्णुं काल्किनः प्रियसङ्गिनम्।

कलिमलप्रणाशं च धर्मज्ञानप्रवर्द्धकम्॥ १०॥


रामानुग्रहकर्तारम् च ब्रह्मचारिणमीश्वरम्।

शापानुग्रहसंपन्नं महाविश्वासदायकम्॥ ११॥


श्रीभगवन् परशुरामं नमामि सर्वदा हृदि।

यः सम्पूर्णफलदायः श्रेयः परमदायकः॥ १२॥


कोंकणोत्पत्तीकर्तारम् नित्यतपनिशेवितम्।

सुगमं क्रोधनं चैव भक्तानुग्रहकृद्विभुम्॥ १३॥


फलश्रुतिः

यो भक्त्या पठते नित्यं स्तोत्रं भक्तिविभूषितम्।

आयुः सौख्यं धनं विद्यां कीर्तिं पुत्रं लभेद् ध्रुवम्॥ १४॥


श्लोकान्ते कविनामोद्घोषणम्

इत्येषां परशुरामस्य स्तुतिः श्रीभृगुवंशजा।

भरद्वाजकुले जातो रचयामास जगन्नाथेनः॥


इति श्री भारद्वाज जगन्नाथकृता

परशुरामस्तोत्रं सम्पूर्णम्।


śrīparaśurāmastotram


dhyānam

mahābhārgavakulodbhavamajaṃ paraśuṃ dharaṃ karuṇāvaruṇālayam|

mahāviṣṇutanubhūtamacalaṃ sahyagiristhaṃ śaraṇaṃ prapadye||


stotram:


namaḥ bhṛgukulotpannāya viprasutāya dhīmate|

reṇukāgarbhasambhūtāya jamadagneḥ suputriṇe|| 1||


vedānāṃ caturāṇāṃ ca vedāṅgānāṃ ca pāragam|

dhanurvedavidāṃ śreṣṭhaṃ yogaśāstraviśāradam|| 2||


rasaśāstrapāraṅgaṃ siddhividyāviśāradam|

aṣṭamahāsiddhisampannaṃ paraśuṃ dhārayanti tam|| 3||


kṛpāṇavidyāmārgajñaṃ śastrāstravidyāviśāradam|

dhanuṣmān bhujagāsaktaṃ gadāyuddhe ca kauśalam|| 4||


bhindipālaśūladhāraṃ kalpitaṃ yuddhakovidam|

kalāripayaḥ sannaddhaṃ śatrusaṅghavimardakam|| 5||


haihayakulavināśaṃ ca kārtavīryaṃ jaghāna yaḥ|

kṣatriyāṇāṃ vaṃśaṃ sarvaṃ ekaviṃśativārakam|| 6||


aśvamedhayajñāntaṃ bhūsampūrṇaṃ ca kalpitam|

bhūsampattiṃ vitīryainaṃ viprān saṃpūjya dānavat|| 7||


cirañjīviṃ mahāvīryaṃ mahātejasvinaṃ prabhum|

paraśurāmaṃ vande’haṃ nītidharmapravartakam|| 8||


sahyādrigirisaṃsthaṃ ca kurukṣetre sthiraṃ prabhum|

kāśyāṃ ca mahendraśailaṃ bhajāmi bhavabhītihṛt|| 9||


kalpāntaraguruṃ viṣṇuṃ kālkinaḥ priyasaṅginam|

kalimalapraṇāśaṃ ca dharmajñānapravarddhakam|| 10||


rāmānugrahakartāram ca brahmacāriṇamīśvaram|

śāpānugrahasaṃpannaṃ mahāviśvāsadāyakam|| 11||


śrībhagavan paraśurāmaṃ namāmi sarvadā hṛdi|

yaḥ sampūrṇaphaladāyaḥ śreyaḥ paramadāyakaḥ|| 12||


koṃkaṇotpattīkartāram nityatapaniśevitam|

sugamaṃ krodhanaṃ caiva bhaktānugrahakṛdvibhum|| 13||


phalaśrutiḥ

yo bhaktyā paṭhate nityaṃ stotraṃ bhaktivibhūṣitam|

āyuḥ saukhyaṃ dhanaṃ vidyāṃ kīrtiṃ putraṃ labhed dhruvam|| 14||


ślokānte kavināmodghoṣaṇam

ityeṣāṃ paraśurāmasya stutiḥ śrībhṛguvaṃśajā|

bharadvājakule jāto racayāmāsa jagannāthenaḥ||


iti śrī bharadvāja jagannāthakṛtā

paraśurāmastotraṃ sampūrṇam|


Śrīparaśurāma Stotram Translation:


Dhyāna:

I surrender to Paraśurāma, the eternal being of the great Bhārgava clan, wielder of the axe, ocean of compassion, and embodiment of Mahāviṣṇu, who resides immovably in the Sahyadri Mountains.


Stotra:


1. Salutations to Him who was born in the lineage of Kaśyapa,

The brilliant son of the noble brāhmaṇa Jamadagni,

And who was brought forth from the womb of Renukā.


2. The master of the four Vedas and all their limbs,

The greatest knower of Dhanurveda (the science of warfare),

The supreme scholar of Yoga and its mysteries.


3. Well-versed in the science of Rasaśāstra (alchemy),

And a knower of mystical and divine knowledge,

Possessor of the eight great siddhis,

He holds the mighty axe in His hands.


4. Master of the art of swordsmanship,

And expert in the knowledge of weaponry and divine missiles,

An archer of supreme skill, adept in mace fighting,

And unparalleled in all forms of martial arts.


5. Wielding spears and tridents with excellence,

An invincible warrior equipped for battle,

Destroyer of enemy hordes with unmatched power.


6. He annihilated the Haihaya clan,

And vanquished the mighty Kārtavīrya Sahasrārjuna.

Twenty-one times, He cleansed the earth of the Kṣatriya clans.


7. Performing the grand Aśvamedha sacrifices,

He gifted the entire earth to the brāhmaṇas,

Fulfilling their desires with infinite generosity.


8. Eternal, endowed with great strength,

Radiant with unmatched brilliance,

I bow to Paraśurāma,

The propagator of dharma, ethics, and wisdom.


9. Residing in the Sahyadri Mountains,

In Kurukṣetra, Kāśī, and Mahendra Hill,

He removes the fears of the devoted

And grants liberation from worldly bondage.


10. The future Guru of Kalki,

A form of Viṣṇu manifest in this world,

He destroys the impurities of the Kali Yuga

And revives dharma and knowledge.


11. One who blessed Śrī Rāma,

Lord of supreme self-restraint,

Capable of both cursing and blessing,

He is the giver of unwavering faith.


12. I forever bow to Paraśurāma,

The Lord who resides in my heart,

The bestower of all desires,

And the giver of ultimate liberation.


13. Creator of the land of Koṅkaṇa,

And eternal tapasvi

He is easily pleased and angered,

A divine Lord who blesses His devotees.


Phalaśruti:

Whoever recites this hymn with devotion and dedication,

Will attain longevity, prosperity, knowledge, fame, progeny, and eternal bliss.


Closing Verse by the Poet:


Thus ends this hymn of Lord Paraśurāma,

Composed by Jagannātha, born in the lineage of Bharadvāja.


Thus, the Paraśurāma Stotram is complete.


🙏 Namo Narasimha 🙏


ree

 
 
 

Comments


  • Facebook
  • Instagram

©2021 by LaxmiNarasimha Tantra and Mantra Sadhana Kendra

bottom of page