top of page
Search

śrī nṛsiṃha vaḍavānala stotram:


This is a very rare stotra dedicated to lord Vaḍavānala Narasiṁha. This stotra is like Hanuman Vaḍavānala stotra but many times more powerful. We have seen it's practical uses in graha nigraha (pacification of negative grahas) pretocchatan (destruction of negative spirits) , shatru shaman (destruction of enemies), sankat nivaran ) getting rid of problematic situations and obstacles in life), roga (alleviating diseases), dur marana nivaran (untimely death mitigation) and so on...


One can use this stotra for multiple uses, yam yam kaamayate kaamam, Tam Tam praptir bhavantute...

I.e. one will get whatever they wish.


The procedure for this stotra is also simple, for siddhi of the stotra worship lord Narasimha primarily, take Sankalp for stotra siddhi and then chant it 108 times for 41 days. On 42nd day havan with mixture of black sesame, unpolished barley, unbroken rice grains, sugar, havan samagri and pure ghee. Offer bhojan to 5 bramhins. Offer flowers, tulasi, oil, coconut, 5 betel leaves, 1 arecanut and 501/- dakshina in near by Narasimha or vishnu temple. With this one is ready to use the stotra.


Prayogas/ uses:


- Everyday reading this stotra 11 times makes the life problem free.

- Energising water with recitation of this stotra and giving to a diseased person can help them recover.

- chanting this stotra 111 times, Energising water or sand/ salt and putting it into an haunted premises can clear off the demonic presence from that place. But this has to be repeated for 7 days.

- chanting this stotra everyday prevents mishaps and accidents.

- energised water helps in painless delivery

- if one targets an enemy in their Sankalp with this mantra, then the enemy will get destroyed for sure. (One has to do a proper prayoga).

- reciting everyday helps eradicate negativity of planets and nagas.


Like this there are many prayogas... One can be innovative. This stotra has the power to accomplish everything. Only the intensity of the prayoga will vary depending upon the circumstances.


श्री नृसिंह वडवानल स्तोत्रम्


श्रीगणेशाय नमः ।

ॐ अस्य श्रीवीरप्रलयकालनृसिंहवडवानलमन्त्रस्य

प्रह्लाद ऋषिः, गायत्री छन्दः, वीरप्रलयकालनृसिंहो देवता, स्तम्भोद्भवं इति बीजं, सृष्टिरक्षणार्थं इति शक्तिः,

हिरण्यकश्यपसंहारणार्थं इति कीलकं,

श्रीनृसिंहप्रेरण्या श्रीनृसिंहप्रीत्यर्थे जपे विनियोगः ॥


अथ ऋष्यादी न्यासः ।


ॐ प्रल्हाद ऋषये नमः शिरसि ।

ॐ गायत्री छन्दसे नमः मुखे ।

ॐ वीरप्रलयकालनृसिंहो देवताये नमः ह्रदी ।

ॐ स्तम्भोद्भवं इति बीजाये नमः गुह्ये ।

ॐ सृष्टिरक्षणार्थं इति शक्तये नमः पादयोः ।

ॐ हिरण्यकश्यपसंहारणार्थं इति कीलकाये नमः नाभौ ।

ॐ श्रीनृसिंहप्रेरण्या श्रीनृसिंहप्रीत्यर्थे जपे विनियोगायै नमः सर्वाङे ॥


अथ करन्यासः ।

ॐ उग्रं वीरं अङ्गुष्ठाभ्यां नमः ।

ॐ महाविष्णुं तर्जनीभ्यां नमः ।

ॐ ज्वलन्तं मध्यमाभ्यां नमः ।

ॐ विश्वतोमुखं अनामिकाभ्यां नमः ।

ॐ नृसिंहं कनिष्ठिकाभ्यां नमः ।

ॐ भीषणं भद्रं करतलकरपृष्ठाभ्यां नमः ॥


अथ हृदयादि न्यासः ।

ॐ उग्रं वीरं हृदयाय नमः ।

ॐ महाविष्णुं शिरसे स्वाहा ।

ॐ ज्वलन्तं शिखायै वषट् ।

ॐ विश्वतोमुखं कवचाय हुं ।

ॐ नृसिंहं नेत्रत्रयाय वौषट् ।

ॐ भीषणं भद्रं अस्त्राय फट् ।

ॐ मृत्युर्मृत्यु नमाम्यहं भूर्भुवस्वरों इति दिग्बन्धः ॥


अथ ध्यानम् ।

श्रीमन्नृसिंह विभवे गरुडध्वजाय

तापत्रयोपशमनाय भवौषधाय ।

कृष्णाय वृश्चिक जलाग्नि भुजङ्ग रोगं

क्लेशक्षयाय हरये गुरवे नमस्ते ॥


ॐ नमो भगवते नृसिंहरुद्राय अङ्क ललित पिङ्गललोचनाय वज्रनखाय वज्रदंष्ट्राकरालाय आहवनीयं गार्हपत्यं दक्षिणाग्नि नेत्रवक्त्राय राक्षससंहारकालाय प्रह्लादरक्षक स्तम्भोद्भवाय

देवतारक्षकाय दुष्टमर्दनाय हनकपघोर वज्रनरसिंहाय

आत्ममन्त्र आत्मयन्त्र आत्मतन्त्र रक्षणाय ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ल ल ल ल श्रीवीरनृसिंहाय परमन्त्र परतन्त्र परयन्त्र छेदनाय च हुं फट् ॥


व्याघ्र सिंह शरभ भल्लुक दुष्टमृग छेदनाय ॥

टं टं टं टं श्रीवीरनरसिंहाय राजभय चोरभय निवारणाय ॥

ब्लां ब्लीं ब्लूं ब्लैं ब्लौं वज्रदंष्ट्राय भय सर्वभयोच्चाटनाय

सर्व शत्रुन् छेदि सर्व शत्रुन् छेदि सर्व शत्रुजिह्वां कीलय बुद्धिविनाशय दुष्टानां वाचा मुखं स्तम्भय ॥

छं छं छं छं आत्मतन्त्ररक्ष परवैरिजिह्वामुद्गरं कीलय ॥


अ य र ल व म र यं ॥

स व म र म ल यं ॥

ह व म र म ल यं ॥


क्लां क्लीं क्लूं क्लैं क्लौं वीरनृसिंहाय इन्द्रदिशं बन्धः ॥

ज्वालावक्त्राय याम्यादिशं बन्धः ॥

करालदंष्ट्राय नैरृत्यदिशं बन्धः ॥

पिङ्गलाक्षाय कुबेरदिशं बन्धः ॥

मधुकेशाय ईशान्यदिशं बन्धः ॥

उर्ध्वभाक् उर्ध्वदिशं बन्धः ॥

कश्यपसंहाराय आग्नेयदिशं बन्धः ॥

अघोररूपाय पातालदिशं बन्धः ॥

उग्रदेह हृदयकमलोद्भवाय सर्वदिशं बन्धः ॥

हन ल ल ल ल लि लि लि लि लु लु लु लु ले ले ले ले लो लो लो लो कु लि लि लि कु लु लु लु को लो लो लो को को को शाकिनी डाकिनी वेताल ब्रह्मराक्षस सर्पश्चरद तस्करौपद्रवादि उच्चाटनाय शेष वासुकि तक्षक शङ्ख धृतराष्ट्र कुलिक अनन्तोच्चाटनाय घ घ घ घ घि घि घि घि घु घु घु घु घे घे घे घे घो घो घो घो घौ घौ घौ घौ

शाकिनीग्रहं छेदि छेदि बालग्रहं छेदि प्रेतग्रहं छेदि

पिशाचग्रहं छेदि यरगण्ठिग्रहं छेदि कृष्णावीरं छेदि रक्तवीरं छेदि स्मशानवीरं छेदि कृष्णादुर्गा छेदि कामिनीग्रहं छेदि मोहिनीग्रहं छेदि.क्रूरग्रहं छेदि

क्रोधग्रहं छेदि मूकग्रहं छेदि सर्वग्रहं छेदि ब्रह्मग्रहं छेदि इन्द्रपयोदिशङ्ग्रह छेदि ॥


सर्वदुष्टकालप्रेतपिशचग्रह छिन्दि ॥

करालदंष्ट्रा दुष्टदेवताः छिन्दि निटिलाक्षायवीरग्रहाञ्श्च छेदि कालभैरवष्टादिकं कालभैरवं छेदि प्रलयकालं छेदि महाकालं छेदि जटिङ्गं छेदि ॥

जखिणिग्रहं छेदि श्मसृलोचनाय रुद्रग्रहं छेदि

महाबाहवे इन्द्रादि सर्वग्रहं छेदि करालवदन सर्वराक्षसं छेदि किन्नार किं पुरुषं गरुड गन्धर्वादि सिद्धविद्याधर सर्वगन्धर्व छेदि वज्रनखाय वज्रायुधादि सर्वायुधं छेदि ॥


शार्ङ्गपाणादि रामबाणादि सर्वबाणं छेदि गदाधरादि

कृमिकीटपतङ्गमृग सर्वोपद्रव सुदर्शनं छेदि ॥

आत्मरक्षां कुरु ॥

परसहस्रबाहवे ॥


हिरण्यमर्दनाय बालकरक्षणाय देवताप्रतिपालकाय ईश्वरसखाय स्तम्भोद्भवाय अहोबलाय लक्ष्मिनारसिंहाय योगानन्दपवनकरार्जिताय भगवतेछत्रेवटं भोगानन्दाय सर्वजनवन्दिता ब्रह्मरुद्रादिपूजित ऋग्यजुःसामाथर्वादि वेदगति प्रतिपालकाय सृष्टिजनवन्दित बुद्धि ल ल ल लवो वीरनरसिंहाय कुरुक्षेमरुक्षमरुक्ष फट् स्वाहा ॥


इति श्रीनृसिंहवडवानलस्तोत्रं सम्पूर्णम् ॥


श्रीनृसिंहार्पणमस्तु ।


śrī nṛsiṃha vaḍavānala stotram


śrīgaṇeśāya namaḥ |

oṃ asya śrīvīrapralayakālanṛsiṃhavaḍavānalamantrasya

prahlāda ṛṣiḥ, gāyatrī chandaḥ, vīrapralayakālanṛsiṃho devatā, stambhodbhavaṃ iti bījaṃ, sṛṣṭirakṣaṇārthaṃ iti śaktiḥ,

hiraṇyakaśyapasaṃhāraṇārthaṃ iti kīlakaṃ,

śrīnṛsiṃhapreraṇyā śrīnṛsiṃhaprītyarthe jape viniyogaḥ ||


atha ṛṣyādī nyāsaḥ |


oṃ pralhāda ṛṣaye namaḥ śirasi |

oṃ gāyatrī chandase namaḥ mukhe |

oṃ vīrapralayakālanṛsiṃho devatāye namaḥ hradī |

oṃ stambhodbhavaṃ iti bījāye namaḥ guhye |

oṃ sṛṣṭirakṣaṇārthaṃ iti śaktaye namaḥ pādayoḥ |

oṃ hiraṇyakaśyapasaṃhāraṇārthaṃ iti kīlakāye namaḥ nābhau |

oṃ śrīnṛsiṃhapreraṇyā śrīnṛsiṃhaprītyarthe jape viniyogāyai namaḥ sarvāṅe ||


atha karanyāsaḥ |

oṃ ugraṃ vīraṃ aṅguṣṭhābhyāṃ namaḥ |

oṃ mahāviṣṇuṃ tarjanībhyāṃ namaḥ |

oṃ jvalantaṃ madhyamābhyāṃ namaḥ |

oṃ viśvatomukhaṃ anāmikābhyāṃ namaḥ |

oṃ nṛsiṃhaṃ kaniṣṭhikābhyāṃ namaḥ |

oṃ bhīṣaṇaṃ bhadraṃ karatalakarapṛṣṭhābhyāṃ namaḥ ||


atha hṛdayādi nyāsaḥ |

oṃ ugraṃ vīraṃ hṛdayāya namaḥ |

oṃ mahāviṣṇuṃ śirase svāhā |

oṃ jvalantaṃ śikhāyai vaṣaṭ |

oṃ viśvatomukhaṃ kavacāya huṃ |

oṃ nṛsiṃhaṃ netratrayāya vauṣaṭ |

oṃ bhīṣaṇaṃ bhadraṃ astrāya phaṭ |

oṃ mṛtyurmṛtyu namāmyahaṃ bhūrbhuvasvaroṃ iti digbandhaḥ ||


atha dhyānam |

śrīmannṛsiṃha vibhave garuḍadhvajāya

tāpatrayopaśamanāya bhavauṣadhāya |

kṛṣṇāya vṛścika jalāgni bhujaṅga rogaṃ

kleśakṣayāya haraye gurave namaste ||


oṃ namo bhagavate nṛsiṃharudrāya aṅka lalita piṅgalalocanāya vajranakhāya vajradaṃṣṭrākarālāya āhavanīyaṃ gārhapatyaṃ dakṣiṇāgni netravaktrāya rākṣasasaṃhārakālāya prahlādarakṣaka stambhodbhavāya

devatārakṣakāya duṣṭamardanāya hanakapaghora vajranarasiṃhāya

ātmamantra ātmayantra ātmatantra rakṣaṇāya hrāṃ hrīṃ hrūṃ hraiṃ hrauṃ la la la la śrīvīranṛsiṃhāya paramantra paratantra parayantra chedanāya ca huṃ phaṭ ||


vyāghra siṃha śarabha bhalluka duṣṭamṛga chedanāya ||

ṭaṃ ṭaṃ ṭaṃ ṭaṃ śrīvīranarasiṃhāya rājabhaya corabhaya nivāraṇāya ||

blāṃ blīṃ blūṃ blaiṃ blauṃ vajradaṃṣṭrāya bhaya sarvabhayoccāṭanāya

sarva śatrun chedi sarva śatrun chedi sarva śatrujihvāṃ kīlaya buddhivināśaya duṣṭānāṃ vācā mukhaṃ stambhaya ||

chaṃ chaṃ chaṃ chaṃ ātmatantrarakṣa paravairijihvāmudgaraṃ kīlaya ||


a ya ra la va ma ra yaṃ ||

sa va ma ra ma la yaṃ ||

ha va ma ra ma la yaṃ ||


klāṃ klīṃ klūṃ klaiṃ klauṃ vīranṛsiṃhāya indradiśaṃ bandhaḥ ||

jvālāvaktrāya yāmyādiśaṃ bandhaḥ ||

karāladaṃṣṭrāya nairṛtyadiśaṃ bandhaḥ ||

piṅgalākṣāya kuberadiśaṃ bandhaḥ ||

madhukeśāya īśānyadiśaṃ bandhaḥ ||

urdhvabhāk urdhvadiśaṃ bandhaḥ ||

kaśyapasaṃhārāya āgneyadiśaṃ bandhaḥ ||

aghorarūpāya pātāladiśaṃ bandhaḥ ||

ugradeha hṛdayakamalodbhavāya sarvadiśaṃ bandhaḥ ||

hana la la la la li li li li lu lu lu lu le le le le lo lo lo lo ku li li li ku lu lu lu ko lo lo lo ko ko ko śākinī ḍākinī vetāla brahmarākṣasa sarpaścarada taskaraupadravādi uccāṭanāya śeṣa vāsuki takṣaka śaṅkha dhṛtarāṣṭra kulika anantoccāṭanāya gha gha gha gha ghi ghi ghi ghi ghu ghu ghu ghu ghe ghe ghe ghe gho gho gho gho ghau ghau ghau ghau

śākinīgrahaṃ chedi chedi bālagrahaṃ chedi pretagrahaṃ chedi

piśācagrahaṃ chedi yaragaṇṭhigrahaṃ chedi kṛṣṇāvīraṃ chedi raktavīraṃ chedi smaśānavīraṃ chedi kṛṣṇādurgā chedi kāminīgrahaṃ chedi mohinīgrahaṃ chedi.krūragrahaṃ chedi

krodhagrahaṃ chedi mūkagrahaṃ chedi sarvagrahaṃ chedi brahmagrahaṃ chedi indrapayodiśaṅgraha chedi ||


sarvaduṣṭakālapretapiśacagraha chindi ||

karāladaṃṣṭrā duṣṭadevatāḥ chindi niṭilākṣāyavīragrahāñśca chedi kālabhairavaṣṭādikaṃ kālabhairavaṃ chedi pralayakālaṃ chedi mahākālaṃ chedi jaṭiṅgaṃ chedi ||

jakhiṇigrahaṃ chedi śmasṛlocanāya rudragrahaṃ chedi

mahābāhave indrādi sarvagrahaṃ chedi karālavadana sarvarākṣasaṃ chedi kinnāra kiṃ puruṣaṃ garuḍa gandharvādi siddhavidyādhara sarvagandharva chedi vajranakhāya vajrāyudhādi sarvāyudhaṃ chedi ||


śārṅgapāṇādi rāmabāṇādi sarvabāṇaṃ chedi gadādharādi

kṛmikīṭapataṅgamṛga sarvopadrava sudarśanaṃ chedi ||

ātmarakṣāṃ kuru ||

parasahasrabāhave ||


hiraṇyamardanāya bālakarakṣaṇāya devatāpratipālakāya īśvarasakhāya stambhodbhavāya ahobalāya lakṣminārasiṃhāya yogānandapavanakarārjitāya bhagavatechatrevaṭaṃ bhogānandāya sarvajanavanditā brahmarudrādipūjita ṛgyajuḥsāmātharvādi vedagati pratipālakāya sṛṣṭijanavandita buddhi la la la lavo vīranarasiṃhāya kurukṣemarukṣamarukṣa phaṭ svāhā ||


iti śrīnṛsiṃhavaḍavānalastotraṃ sampūrṇam ||


śrīnṛsiṃhārpaṇamastu |


🙏 Namo Narasiṁha 🙏


ree

 
 
 

Comments


  • Facebook
  • Instagram

©2021 by LaxmiNarasimha Tantra and Mantra Sadhana Kendra

bottom of page