top of page
Search

śrī kṛtyānandanātha viracitam śrī nṛsiṃha nakha-navakam

A hymn composed by gurudev on lord Narasimha's nails and their adventures in his free time . Also a "Karavalambam in different form".


श्री कृत्यानन्दनाथ विरचितम् श्री नृसिंह नख-नवकम् :


चतुश्लोकी नख वन्दना:


1. श्रीमन् नृसिंह नख-पङ्कज पङ्क्तयस्ते

भीताऽसुरेन्द्र गजकुम्भविदारणेषु।

प्रोद्भूत-सम्हत तमोऽन्धकरण्यभाजां

संत्रासयन्तु मम सन्निधिमङ्गलाय॥


2. क्षोणीकृपा-निखिल-वारिधि नक्रपोत

प्रोत्खात दानव करीर मृगेन्द्र सङ्घ।

वीक्षाशनं विधिशिरोऽङ्घ्रिमजन्द्र वज्र

श्रेणी-भटं मम वदन्तु नखास्तव रक्ष स्रक्ष्यः॥


3. दैत्येश -दर्पदलन नख-वज्र रेषा-

श्रेणीयुतं तव महीरुह पत्त्रयुद्धे।

वित्सारयन्तु मम केसरिणोऽरिनाथं

सङ्घात-तुङ्गमखिलं घन-वद्भयाशम्॥


4. तेभ्यः सदा नखरिनामयुरु-प्रभाणां

सव्योत्तरीयसुरयोध विराजितानाम्।

नित्यं नमोऽस्तु मम मूर्ध्नि महाधिरीणां

श्री नृसिंह तावक नखानि सरोज भासः॥


प्रार्थना पंचक:


5. उद्भूत शुद्ध विकटाध्भुत रौद्र रूप,

भयानकाखिल दुरन्त महाव्रतानाम्।

विघ्नोपशान्तिकर वैभव वज्र नख्र,

श्रीमन् नृसिंह मम देहि करावलम्बम्॥


6. यस्य दशभिर्नख मणिः कररं,

शोणायिते रुधिर मुज्झितरोर शौरैः।

क्षोणी धरादृकचक नृ-भवत्प्रताप

श्रीमन् नृसिंह मम देहि करावलम्बम्॥


7. यो दर्पतो दितिज राज कुलप्रभाव

संकर्षणोद्यत भुजद्रुत विश्व सर्गम्।

क्षिप्तोपि योगिजन दुष्कर सुघोर कर्म,

श्रीमन् नृसिंह मम देहि करावलम्बम्॥


8. यच्चेष्टितं युधि परिक्षत भीम वेग

प्रक्षोभितार्णवमिदं दिशि वेधः सङ्घम्।

प्राणात्र खार शमनोदर खाट्य खाटयं

श्रीमन् नृसिंह मम देहि करावलम्बम्॥


9. श्री कृष्ण रङ्ग निखिलानुद यानि यस्य

वज्रान्नखानि हृदयं खल शत्रवो नः।

त्यक्त्वा गता वशमतोऽखिल भद्रयात्रा

श्रीमन् नृसिंह मम देहि करावलम्बम्॥


॥ ॐ नमः इति ॥


śrī kṛtyānandanātha viracitam śrī nṛsiṃha nakha-navakam :


catuślokī nakha vandanā:


1. śrīman nṛsiṃha nakha-paṅkaja paṅktayaste

bhītā’surendra gajakumbhavidāraṇeṣu|

prodbhūta-samhata tamo’ndhakaraṇyabhājāṃ

saṃtrāsayantu mama sannidhimaṅgalāya||


2. kṣoṇīkṛpā-nikhila-vāridhi nakrapota

protkhāta dānava karīra mṛgendra saṅgha|

vīkṣāśanaṃ vidhiśiro’ṅghrimajandra vajra

śreṇī-bhaṭaṃ mama vadantu nakhāstava rakṣa srakṣyaḥ||


3. daityeśa -darpadalana nakha-vajra reṣā-

śreṇīyutaṃ tava mahīruha pattrayuddhe|

vitsārayantu mama kesariṇo’rināthaṃ

saṅghāta-tuṅgamakhilaṃ ghana-vadbhayāśam||


4. tebhyaḥ sadā nakharināmayuru-prabhāṇāṃ

savyottarīyasurayodha virājitānām|

nityaṃ namo’stu mama mūrdhni mahādhirīṇāṃ

śrī nṛsiṃha tāvaka nakhāni saroja bhāsaḥ||


prārthanā paṃcaka:


5. udbhūta śuddha vikaṭādhbhuta raudra rūpa,

bhayānakākhila duranta mahāvratānām|

vighnopaśāntikara vaibhava vajra nakhra,

śrīman nṛsiṃha mama dehi karāvalambam||


6. yasya daśabhirnakha maṇiḥ kararaṃ,

śoṇāyite rudhira mujjhitarora śauraiḥ|

kṣoṇī dharādṛkacaka nṛ-bhavatpratāpa

śrīman nṛsiṃha mama dehi karāvalambam||


7. yo darpato ditija rāja kulaprabhāva

saṃkarṣaṇodyata bhujadruta viśva sargam|

kṣiptopi yogijana duṣkara sughora karma,

śrīman nṛsiṃha mama dehi karāvalambam||


8. yacceṣṭitaṃ yudhi parikṣata bhīma vega

prakṣobhitārṇavamidaṃ diśi vedhaḥ saṅgham|

prāṇātra khāra śamanodara khāṭya khāṭayaṃ

śrīman nṛsiṃha mama dehi karāvalambam||


9. śrī kṛṣṇa raṅga nikhilānuda yāni yasya

vajrānnakhāni hṛdayaṃ khala śatravo naḥ|

tyaktvā gatā vaśamato’khila bhadrayātrā

śrīman nṛsiṃha mama dehi karāvalambam||


|| oṃ namaḥ iti ||


🙏 Namo Narasimha 🙏


ree

 
 
 

Comments


  • Facebook
  • Instagram

©2021 by LaxmiNarasimha Tantra and Mantra Sadhana Kendra

bottom of page