Varuna the God of Cosmic Order (Ruta), Justice, Waters and god of the ocean called life:
- Laxmi Narasimha Sadhana kendra
- Nov 7
- 2 min read
He was one of the most revered gods in the vedic culture and was the mightiest Asura!
Born to Kashyapa and Aditi, being the elder brother of Indra and Vishnu, hence he is also known as an Aditya. In the Rig-Veda he is addressed as Samraj- the lord of all!
He and Soma are the first rulers or prajapatis who had successfully done rajasuya and ashwamedha yadnyas.
Varuna was worshiped also in Iran as Ahura Mazda which is from the sanskrit word Asura Mahat-almighty Asura.
Its evident that Ahura Mazda is indeed Varuna as the 44th name of Ahura Mazda is Varun.
वरुण सूक्तम्:
ऋग्वेदसंहितायां सप्तमं मण्डलं, षडशीतितमं सूक्तम् ।
ऋषिः - वसिष्ठः, देवता - वरुणः, छन्दः - १, ३-५, ८ निचृत्त्रिष्टुप्, २, ७ विराट्त्रिष्टुप्, ६ आर्षीत्रिष्टुप्, स्वरः - धैवतः ।
धीरा॒ त्व॑स्य महि॒ना ज॒नूंषि॒ वि यस्त॒स्तम्भ॒ रोद॑सी चिदु॒र्वी ।
प्र नाक॑मृ॒ष्वं नु॑नुदे बृ॒हन्तं॑ द्वि॒ता नक्ष॑त्रं प॒प्रथ॑च्च॒ भूम॑ ॥ ७.०८६.०१
उ॒त स्वया॑ त॒न्वा॒३॒॑ सं व॑दे॒ तत्क॒दा न्व१॒॑न्तर्वरु॑णे भुवानि ।
किं मे॑ ह॒व्यमहृ॑णानो जुषेत क॒दा मृ॑ळी॒कं सु॒मना॑ अ॒भि ख्य॑म् ॥ ७.०८६.०२
पृ॒च्छे तदेनो॑ वरुण दि॒दृक्षूपो॑ एमि चिकि॒तुषो॑ वि॒पृच्छ॑म् ।
स॒मा॒नमिन्मे॑ क॒वय॑श्चिदाहुर॒यं ह॒ तुभ्यं॒ वरु॑णो हृणीते ॥ ७.०८६.०३
किमाग॑ आस वरुण॒ ज्येष्ठं॒ यत्स्तो॒तारं॒ जिघां॑ससि॒ सखा॑यम् ।
प्र तन्मे॑ वोचो दूळभ स्वधा॒वोऽव॑ त्वाने॒ना नम॑सा तु॒र इ॑याम् ॥ ७.०८६.०४
अव॑ द्रु॒ग्धानि॒ पित्र्या॑ सृजा॒ नोऽव॒ या व॒यं च॑कृ॒मा त॒नूभिः॑ ।
अव॑ राजन्पशु॒तृपं॒ न ता॒युं सृ॒जा व॒त्सं न दाम्नो॒ वसि॑ष्ठम् ॥ ७.०८६.०५
न स स्वो दक्षो॑ वरुण॒ ध्रुतिः॒ सा सुरा॑ म॒न्युर्वि॒भीद॑को॒ अचि॑त्तिः ।
अस्ति॒ ज्याया॒न्कनी॑यस उपा॒रे स्वप्न॑श्च॒नेदनृ॑तस्य प्रयो॒ता ॥ ७.०८६.०६
अरं॑ दा॒सो न मी॒ळ्हुषे॑ कराण्य॒हं दे॒वाय॒ भूर्ण॒येऽना॑गाः ।
अचे॑तयद॒चितो॑ दे॒वो अ॒र्यो गृत्सं॑ रा॒ये क॒वित॑रो जुनाति ॥ ७.०८६.०७
अ॒यं सु तुभ्यं॑ वरुण स्वधावो हृ॒दि स्तोम॒ उप॑श्रितश्चिदस्तु ।
शं नः॒ क्षेमे॒ शमु॒ योगे॑ नो अस्तु यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥ ७.०८६.०८
varuṇasūktam
ṛgvedasaṃhitāyāṃ saptamaṃ maṇḍalaṃ, ṣaḍaśītitamaṃ sūktam .
ṛṣiḥ - vasiṣṭhaḥ, devatā - varuṇaḥ, chandaḥ - 1, 3-5, 8 nicṛttriṣṭup, 2, 7 virāṭtriṣṭup, 6 ārṣītriṣṭup, svaraḥ - dhaivataḥ .
dhīrā̱ tva̍sya mahi̱nā ja̱nūṃṣi̱ vi yasta̱stambha̱ roda̍sī cidu̱rvī .
pra nāka̍mṛ̱ṣvaṃ nu̍nude bṛ̱hanta̍ṃ dvi̱tā nakṣa̍traṃ pa̱pratha̍cca̱ bhūma̍ .. 7.086.01
u̱ta svayā̍ ta̱nvā̱3̱̍ saṃ va̍de̱ tatka̱dā nva1̱̍ntarvaru̍ṇe bhuvāni .
kiṃ me̍ ha̱vyamahṛ̍ṇāno juṣeta ka̱dā mṛ̍l̤ī̱kaṃ su̱manā̍ a̱bhi khya̍m .. 7.086.02
pṛ̱cche tadeno̍ varuṇa di̱dṛkṣūpo̍ emi ciki̱tuṣo̍ vi̱pṛccha̍m .
sa̱mā̱naminme̍ ka̱vaya̍ścidāhura̱yaṃ ha̱ tubhya̱ṃ varu̍ṇo hṛṇīte .. 7.086.03
kimāga̍ āsa varuṇa̱ jyeṣṭha̱ṃ yatsto̱tāra̱ṃ jighā̍ṃsasi̱ sakhā̍yam .
pra tanme̍ voco dūl̤abha svadhā̱vo'va̍ tvāne̱nā nama̍sā tu̱ra i̍yām .. 7.086.04
ava̍ dru̱gdhāni̱ pitryā̍ sṛjā̱ no'va̱ yā va̱yaṃ ca̍kṛ̱mā ta̱nūbhi̍ḥ .
ava̍ rājanpaśu̱tṛpa̱ṃ na tā̱yuṃ sṛ̱jā va̱tsaṃ na dāmno̱ vasi̍ṣṭham .. 7.086.05
na sa svo dakṣo̍ varuṇa̱ dhruti̱ḥ sā surā̍ ma̱nyurvi̱bhīda̍ko̱ aci̍ttiḥ .
asti̱ jyāyā̱nkanī̍yasa upā̱re svapna̍śca̱nedanṛ̍tasya prayo̱tā .. 7.086.06
ara̍ṃ dā̱so na mī̱l̤huṣe̍ karāṇya̱haṃ de̱vāya̱ bhūrṇa̱ye'nā̍gāḥ .
ace̍tayada̱cito̍ de̱vo a̱ryo gṛtsa̍ṃ rā̱ye ka̱vita̍ro junāti .. 7.086.07
a̱yaṃ su tubhya̍ṃ varuṇa svadhāvo hṛ̱di stoma̱ upa̍śritaścidastu .
śaṃ na̱ḥ kṣeme̱ śamu̱ yoge̍ no astu yū̱yaṃ pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ .. 7.086.08
🙏 Shannoh Varunah 🙏
🙏 Namo Narasimha 🙏





Comments