Skanda stotra from shiva rahasya:
- Laxmi Narasimha Sadhana kendra
- Nov 7
- 1 min read
देवाद्या ऊचुः ॥
शरणातुलमातुलगाधिपते
करुणाकर कामद कामहन्तः ।
शरकाननसम्भवचारुरुचे
परिपालय तारकमारक नः ॥1
हरसारसमुद्भवहैमवतीकर
पल्लवलालित कम्रतनो ।
पुरवैरिमुकुन्दहृदम्बुनिधे
परिपालय तारकमारक नः ॥2||
शरदिन्दुसमानषडाननापार
सरसीरुहलोचनया विलोचनया ।
निरुपाधिक निजबालतया
परिपालय तारकमारक नः ॥3||
गिरिजासुत सायकभिन्नगिरे
सुरसिन्धुतनूज सुवर्णरुचे ।
शिखिजात शिखावलवाहगते
परिपालय तारकमारक नः ॥4||
जय विप्रजनप्रिय वीरमनोजय
भक्तपरायण भद्र नमो ।
जय शाखविशाखकुमार नमो
परिपालय तारकमारक नः ॥5||
पुरतो भव मे परितो भव मे
पथि मे भगवन् भर रक्ष नमः ।
वीतरागिषु मे विजयिन् भगवन्
परिपालय तारकमारक नः ॥6||
इति कुक्कुटकेतुमनुस्मरतां
पठतामपि षण्मुखषट्कमिदं ।
नमतामभिनन्दनमिन्दुभृतो
न क्षयं क्वचिदस्ति शरीरिणाम् ॥7ll
devādyā ūcuḥ ||
śaraṇātulamātulagādhipate
karuṇākara kāmada kāmahantaḥ |
śarakānanasambhavacāruruce
paripālaya tārakamāraka naḥ ||1II
harasārasamudbhavahaimavatīkara
pallavalālita kamratano |
puravairimukundahṛdambunidhe
paripālaya tārakamāraka naḥ ||2||
śaradindusamānaṣaḍānanāpāra
sarasīruhalocanayā vilocanayā |
nirupādhika nijabālatayā
paripālaya tārakamāraka naḥ ||3||
girijāsuta sāyakabhinnagire
surasindhutanūja suvarṇaruce |
śikhijāta śikhāvalavāhagate
paripālaya tārakamāraka naḥ ||4||
jaya viprajanapriya vīramanojaya
bhaktaparāyaṇa bhadra namo |
jaya śākhaviśākhakumāra namo
paripālaya tārakamāraka naḥ ||5||
purato bhava me parito bhava me
pathi me bhagavan bhara rakṣa namaḥ |
vītarāgiṣu me vijayin bhagavan
paripālaya tārakamāraka naḥ ||6||
iti kukkuṭaketumanusmaratāṃ
paṭhatāmapi ṣaṇmukhaṣaṭkamidaṃ |
namatāmabhinandanamindubhṛto
na kṣayaṃ kvacidasti śarīriṇām ||7II
🙏 Namo Skandaaya 🙏
🙏 Namo Narasimha





Comments