Shri Veer Anjaneya stotra:
- Laxmi Narasimha Sadhana kendra
- Nov 8
- 2 min read
।। श्रीराम ।।
रं रं रं रक्तवर्णं दिनकरवदनं तीक्ष्णदंष्ट्राकरालं
रं रं रं रम्यतेजं गिरिचलनकरं कीर्तिपञ्चादिवक्त्रम्।
रं रं रं राजयोगं सकलशुभनिथिं सप्तभेतालभेद्यं
रं रं रं राक्षसान्तं सकलदिशयशं रामदूतं नमामि॥१॥
खं खं खं खड्गहस्तं विषज्वरहरणं वेदवेदाङ्गदीपं
खं खं खं खड्गरूपं त्रिभुवननिलयं देवतासुप्रकाश।
खं खं खं कल्पवृक्षं मणिमयमकुटं मायमायास्वरूपं
खं खं खं कालचक्रं सकलदिशयशं रामदूतं नमामि॥२॥
इं इं इं इन्द्रवन्द्यं जलनिधिकलनं सौम्यसाम्राज्यलाभं
इं इं इं सिद्धयोगं नतजनसदयं आर्यपूजार्चिताङ्गम् ।
इं इं इं सिंहनादं अमृतकरतलं आदि अन्त्यप्रकाशं
इं इं इं चित्स्वरूपं सकलदिशयशं रामदूतं नमामि॥३॥
सं सं सं साक्षिरूपं विकसितवदनं पिङ्गालाक्षं सुरक्षं
सं सं सं सत्यगीतं सकल मुनिस्तुतं शास्त्रसम्पत्करीयम् ।
सं सं सं सामवेदं निपुणसुललितं नित्यतत्त्वं स्वरूपं
सं सं सं सावधानं सकलदिशयशं रामदूतं नमामि॥४॥
हं हं हं हंसरूपं स्फुटविकटमुखं सूक्ष्मसूक्ष्मावतारं
हं हं हं अन्तरात्मं रविशशिनयनं रम्यगम्भीरभीमम् ।
हं हं हं अट्टहासं सुरवरनिलयं ऊर्ध्वरोमं करालं
हं हं हं हंसहंसं सकलदिशयशं रामदूतं नमामि॥५॥
।।इति आञ्जनेयस्तोत्रं समाप्तम्।।
|| śrīrāma ||
raṃ raṃ raṃ raktavarṇaṃ dinakaravadanaṃ tīkṣṇadaṃṣṭrākarālaṃ
raṃ raṃ raṃ ramyatejaṃ giricalanakaraṃ kīrtipañcādivaktram|
raṃ raṃ raṃ rājayogaṃ sakalaśubhanithiṃ saptabhetālabhedyaṃ
raṃ raṃ raṃ rākṣasāntaṃ sakaladiśayaśaṃ rāmadūtaṃ namāmi||1||
khaṃ khaṃ khaṃ khaḍgahastaṃ viṣajvaraharaṇaṃ vedavedāṅgadīpaṃ
khaṃ khaṃ khaṃ khaḍgarūpaṃ tribhuvananilayaṃ devatāsuprakāśa|
khaṃ khaṃ khaṃ kalpavṛkṣaṃ maṇimayamakuṭaṃ māyamāyāsvarūpaṃ
khaṃ khaṃ khaṃ kālacakraṃ sakaladiśayaśaṃ rāmadūtaṃ namāmi||2||
iṃ iṃ iṃ indravandyaṃ jalanidhikalanaṃ saumyasāmrājyalābhaṃ
iṃ iṃ iṃ siddhayogaṃ natajanasadayaṃ āryapūjārcitāṅgam |
iṃ iṃ iṃ siṃhanādaṃ amṛtakaratalaṃ ādi antyaprakāśaṃ
iṃ iṃ iṃ citsvarūpaṃ sakaladiśayaśaṃ rāmadūtaṃ namāmi||3||
saṃ saṃ saṃ sākṣirūpaṃ vikasitavadanaṃ piṅgālākṣaṃ surakṣaṃ
saṃ saṃ saṃ satyagītaṃ sakala munistutaṃ śāstrasampatkarīyam |
saṃ saṃ saṃ sāmavedaṃ nipuṇasulalitaṃ nityatattvaṃ svarūpaṃ
saṃ saṃ saṃ sāvadhānaṃ sakaladiśayaśaṃ rāmadūtaṃ namāmi||4||
haṃ haṃ haṃ haṃsarūpaṃ sphuṭavikaṭamukhaṃ sūkṣmasūkṣmāvatāraṃ
haṃ haṃ haṃ antarātmaṃ raviśaśinayanaṃ ramyagambhīrabhīmam |
haṃ haṃ haṃ aṭṭahāsaṃ suravaranilayaṃ ūrdhvaromaṃ karālaṃ
haṃ haṃ haṃ haṃsahaṃsaṃ sakaladiśayaśaṃ rāmadūtaṃ namāmi||5||
||iti āñjaneyastotraṃ samāptam||
🙏 Namo Narasimha 🙏





Comments