top of page
Search

Scriptural testimonies on the annihilation of lord Sharabha by the hands of lord Narasimha :

Before beginning let us clear one thing that lord Sharabha has been killed by lord gandabherunda Narasiṁha in many Kalpas and in some Kalpas, Hari may have been killed by Sharabha, therefore they say, Hari Anant Hari Katha Anantha. Both the scenarios are possible as per Hari's wish. As he's only the karta (diet) and he's only the bhokta (enjoyer).


Killing of Sharabha by Lord Narasimha:


तो युध्यमानौ तु तदा चिरेण बलवत्तरौ। न शमं जग्मतुर्देवौ नृसिंहशरभाकृती ॥ ततः क्रुद्धो महाकायो नृसिंहो भीमनिस्स्वनः। सहस्रकरजैस्त्रस्तस्य गात्राणि पीडयन् ॥ ततः स्फुरच्छटाचोटो रुद्रं शरभरूपिणम्। व्यदारयन्नखैस्तीक्ष्णैर्हिरण्यकशिपुं यथा ॥ ब्रह्माण्डपुराण, क्षेत्र महात्म्यखंडम् (८/६९-७१)


to yudhyamānau tu tadā cireṇa balavattarau| na śamaṃ jagmaturdevau nṛsiṃhaśarabhākṛtī || tataḥ kruddho mahākāyo nṛsiṃho bhīmanissvanaḥ| sahasrakarajaistrastasya gātrāṇi pīḍayan || tataḥ sphuracchaṭācoṭo rudraṃ śarabharūpiṇam| vyadārayannakhaistīkṣṇairhiraṇyakaśipuṃ yathā || brahmāṇḍapurāṇa, kṣetra mahātmyakhaṃḍam (8/69-71)


Then there was a war between the two mighty warriors Lord Shri Narasimha and Sharabha, which continued for a long time and both of them did not calm down at all and fought fiercely. Thereafter Lord Shri Nrisimha filled with anger, assuming a huge form, caught hold of Sharabha with his thousands of hands and with his sharp and deadly nails tore the chest of Rudra incarnation Sharabha and killed him in the same way as he had killed Hiranyakashipu.


Kaal of Mahakaal lord Narasimha:


मायायाः सर्वमोहिन्या मोहनं मोहवर्जितम्।

महाकालस्यापि कालं त्वां नमः पुरुषोत्तमम् ॥

श्रीस्कन्द महापुराण (२/९/१५-१९)


māyāyāḥ sarvamohinyā mohanaṃ mohavarjitam|

mahākālasyāpi kālaṃ tvāṃ namaḥ puruṣottamam ||

śrīskanda mahāpurāṇa (2/9/15-19)


Mohan, who bewitches everyone with his illusion, who is free from any kind of illusion, you the Kaal of Mahakaal. Oh Lord Narasimha, my salutations to you.


The killer of Rudravatar Sharabheshwara:


हन्तुमभ्यागतं रौद्रं शरभं नरकेसरी।

नखैर्विदारयामास हिरण्यकशिपुं यथा ॥

शेष स्मृति (२३/१४)


hantumabhyāgataṃ raudraṃ śarabhaṃ narakesarī|

nakhairvidārayāmāsa hiraṇyakaśipuṃ yathā ||

śeṣa smṛti (23/14)


Distraught with fear, Rudra in the form of Sharabha was killed by Narakesari (Lord Nrisimha) by tearing him with his nails in the same way as Hiranyakashipu was killed.


śeṣa saṃhitā:


अभेद्यमानन्दमयं सुरेशं भजामि रुद्रारिविभुं नृसिंहम् ||


abhedyamānandamayaṃ sureśaṃ bhajāmi rudrārivibhuṃ nṛsiṃham ||


I worship Lord Nrisimhadeva, the Lord of the lords (Suresh), the destroyer of Shiva (Rudrari), who is impenetrable (abhedya) and full of bliss.


In the end we would like to conclude the article with a very rare stuti on lord aṣṭamukha gaṇḍabheruṇḍa nṛsiṃha found in the aṣṭamukha gaṇḍabheruṇḍa nṛsiṃha kalpa.


शरभशिवकृत अष्टमुखगण्डभेरुण्ड नृसिंह स्तव:


अथ ध्यानम्:

वन्देऽहं क्रूरघोरप्रबलतरमहागण्डभेरुण्डसिंह-

व्याघ्राश्वक्रोडशाखामृगवरखगराड्भल्लुकाद्यष्टवक्त्रम् ।

द्वात्रिंशत्कोटिबाहुं हलमुसलगदाशङ्खचक्रादिहेतीः

बिभ्राणं भीमदंष्ट्रं शरभखगगजान् भक्षयन्तं नृसिंहम् ॥


ॐ नमो भगवन्विष्णो आदिवैकुण्ठनायक |

परात्पराय देवाय परेशाय नमो नमः |

परब्रह्माय विश्वाय विश्वनाथाय ते नमः ||१||

परमात्माय गुह्याय जगज्जननहेतवे |

सृष्टि स्थित्यन्त रूपाय आदि भूताय ते नमः ||२||

नमस्ते नारसिंहाय गण्डभेरुण्डरूपिणे |

नमस्ते व्याघ्रवक्राय सर्वदुःख विनाशिने ||३||

नमस्ते अश्ववक्राय सर्वविद्याप्रदायिने |

नमो वराहवक्राय सर्वसम्पत्प्रदायिने ||४||

नमो वानरवक्राय सर्व शत्रुविनाशिने |

नमो गरुड़वक्राय दुष्टपन्नगहारिणे ||५||

नमो भल्लुकवक्राय शत्रुस्तम्भनकारिणे |

अष्टास्य गण्डभेरुण्डरूपाय शीघ्रगामिने ||६||

कल्पान्तकालनिर्घोषगर्जितायोग्ररूपिणे |

अनेककोटि शरभभक्षणाय महात्मने ||७||

द्वात्रिंशत्कोटिहस्ताय द्वात्रिंशायुधधारिणे |

महते भीमरूपाय नारसिंहाय ते नमः ||८||


|| श्री अष्टमुखगण्डभेरुण्डनृसिंहकल्पे ब्रह्मसनत्कुमारसंवादे शरभशिवकृत स्तव संपूर्णं ||


śarabhaśivakṛta aṣṭamukhagaṇḍabheruṇḍa nṛsiṃha stava:


atha dhyānam:

vande’haṃ krūraghoraprabalataramahāgaṇḍabheruṇḍasiṃha-

vyāghrāśvakroḍaśākhāmṛgavarakhagarāḍbhallukādyaṣṭavaktram |

dvātriṃśatkoṭibāhuṃ halamusalagadāśaṅkhacakrādihetīḥ

bibhrāṇaṃ bhīmadaṃṣṭraṃ śarabhakhagagajān bhakṣayantaṃ nṛsiṃham ||


oṃ namo bhagavanviṣṇo ādivaikuṇṭhanāyaka |

parātparāya devāya pareśāya namo namaḥ |

parabrahmāya viśvāya viśvanāthāya te namaḥ ||1||

paramātmāya guhyāya jagajjananahetave |

sṛṣṭi sthityanta rūpāya ādi bhūtāya te namaḥ ||2||

namaste nārasiṃhāya gaṇḍabheruṇḍarūpiṇe |

namaste vyāghravakrāya sarvaduḥkha vināśine ||3||

namaste aśvavakrāya sarvavidyāpradāyine |

namo varāhavakrāya sarvasampatpradāyine ||4||

namo vānaravakrāya sarva śatruvināśine |

namo garuड़vakrāya duṣṭapannagahāriṇe ||5||

namo bhallukavakrāya śatrustambhanakāriṇe |

aṣṭāsya gaṇḍabheruṇḍarūpāya śīghragāmine ||6||

kalpāntakālanirghoṣagarjitāyograrūpiṇe |

anekakoṭi śarabhabhakṣaṇāya mahātmane ||7||

dvātriṃśatkoṭihastāya dvātriṃśāyudhadhāriṇe |

mahate bhīmarūpāya nārasiṃhāya te namaḥ ||8||


|| śrī aṣṭamukha gaṇḍabheruṇḍa nṛsiṃhakalpe brahma sanatkumāra saṃvāde śarabhaśivakṛta stava saṃpūrṇaṃ ||


🙏 Namo Narasiṁha 🙏


ree

 
 
 

Comments


  • Facebook
  • Instagram

©2021 by LaxmiNarasimha Tantra and Mantra Sadhana Kendra

bottom of page