Kaula tradition and 51 names of Narasiṁha:
- Laxmi Narasimha Sadhana kendra
- Nov 7
- 2 min read
The lore of Kapīśa Bhairava and Rakta-cāmuṇḍā are found in Brahma Yāmala as per the Śaiva tradition. The six Srotas of that is of Narasiṁha Tantra-s. Another like that is recorded by Abhinava Gupta and Jayaratha stating that srotas were that of Hāṭakeśvara. The homology of Hāṭakeśvara with Narasiṁha was expounded by the now lost Ānandādhikāra Tantra. Further evidence for this is suggested by the Eka-pañcāshana narasiṁha nāmas of the Kāli-kula.
jvālāmālī karālaśca bhīmaś caiva aparājitaḥ |
kṣobhaṇaś ca tathā śṛṣṭis sthitiḥ kalpānta iti api ||
anantaś ca virūpaś ca vajrāyudha parāparau |
pradhvaṁsanaś ca vijñeyo viśvamardana iti api ||
ugro bhadraś ca mṛtyuś ca sahasrabhuja iti api |
vidyuj-jihvo ghora-daṁṣṭro mahākālāgnir eva ca ||
meghanādaś ca vikaṭas tathā piñgajaṭo api ca |
pradīpo viśvarūpaś ca vidyud-daśana eva ca ||
vidāro vikramaś cāpi pracaṇḍaś sarvatomukhaḥ |
vajro divyaś ca bhogaś ca mokṣo lakṣmīr api kramāt ||
vidrāvaṇaḥ kālacakraḥ kṛtāntas tapta-hāṭakaḥ |
bhrāmakaś ca mahāraudro viśvāntaka bhayañkarau ||
pratapto vijayaś cāpi sarvatejomayas tatha |
jvālājaṭālaś ca kharanakharo nāda-dāruṇaḥ ||
nirvāṇa narasiṁhaś ch Iti ekapañcāśadīritah |
These 51 Narasiṁhas are placed by the sādhaka on his body as per the usual practice of 50 fold aṅga nyāsas of āgamika tradition. Then he meditates upon the 51 nṛsiṁhas as below, forming a circle around the great kāmakalā.
Udyan mārtāṇḍa kotyaṁśu samāruṇa tanu prabhaḥ ulūkākāra pṛthula netra tritaya bhūṣitaḥ vidāri sṛkka nirgacchad daṁṣṭrā nirgacchad daṁṣṭrā candra kalānvitaḥ vidīrṇa vikarālasya niryaj jivhā virājitaḥ vimukta cāmarākāra satā keśara maṇḍitaḥ ābaddha yoga paṭṭāntā jānu nyasta karāmbujaḥ koṭi kalpāntārka samā bhīma daṁṣtrāt thāsinaḥ kaustubhod bhāsi hṛdayāś śveta padmopari sthitaḥ kirīṭa hāra keyūra kiṅkinyaṅgada śobhitaḥ mukhaiḥ kalpānta kalāgniṁ vamantas sarvato mukhaḥ karāla bhṛkuṭi dṛṣṭi santrāsita jagat trayaḥ nakha nirbhinna daityendra rudhirokṣita bāhavaḥ vipāṭitāntra nirgacchad vāsa liptāṅka kukṣayaḥ
astrair vibhūṣitān dīrghān bhujān śoḍaṣa bibhrataḥ śaraṁ cakraṁ gadāṁ khaḍgaṁ pāśaṁ aṅkuśaṁ eva ca vajraṁ vidāraṇaṁ cāpi dakṣiṇena kramād api dhanuḥ śaṅkhaṁ ca padmaṁ ca kheṭakaṁ muśalaṁ tathā paraśuṁ paṭṭiśaṁ cāpi vidāraṇaṁ ataḥ param vāmena dhārayantas te ratnākalpa virājitaḥ vāmaja janghāsan niviṣṭa lakṣmīkaḥ siddhi dāyakaḥ.
These forms of Nṛsiṁha are contemplated as sixteen handed with forms of Lakṣmī in the lap.They hold in their eight arms on the right side - arrows, cakra, gadā, sword, lance, aṅkuśa, thunderbolt and claws used for tearing daitya lord Hiraṇyakaśyapa. In their eight arms on the left side they hold - bow, conch, lotus, sheild, club, axe, and nakhas tearing the asura chief.
🙏 Namo Narasiṁha 🙏





Comments