Indra sukta Rugved (2.12.1):
- Laxmi Narasimha Sadhana kendra
- Nov 11
- 5 min read
यो जात एव प्रथमो मनस्वान्देवो देवान्क्रतुना पर्यभूषत् ।
यस्य शुष्माद्रोदसी अभयसेतां नृम्णस्य मह्ना स जनास इन्द्रः ॥
yo jāta eva prathamo manasvān devo devān kratunā paryabhūṣat |
yasya śuṣmād rodasī abhayasetāṁ nṛmṇasya mahnā sa janāsa indraḥ ||
"He who as soon as born, is the first (among the devas), who has brought glory to devas by His exploits, at whose might the heavens and earth are stunned, and who is known by His incomparable strength, He, O ! men, is "Indra".
यः पृ॑थि॒वीं व्यथ॑माना॒मदृं॑ह॒द्यः पर्व॑ता॒न्प्रकु॑पिताँ॒ अर॑म्णात् । यो अ॒न्तरि॑क्षं विम॒मे वरी॑यो॒ यो द्यामस्त॑भ्ना॒त्स ज॑नास॒ इन्द्र॑: ॥
यः पृथिवीं व्यथमानामदृंहद्यः पर्वतान्प्रकुपिताँ अरम्णात् । यो अन्तरिक्षं विममे वरीयो यो द्यामस्तभ्नात्स जनास इन्द्रः ॥
yaḥ pṛthivīṃ vyathamānām adṛṃhad yaḥ parvatān prakupitām̐ aramṇāt | yo antarikṣaṃ vimame varīyo yo dyām astabhnāt sa janāsa indraḥ ||
“He, who fixed firm the moving earth; who tranquilized the incensed mountains; who spread the spacious firmament; who consolidated the heaven; He, O! men, is Indra.”
यो ह॒त्वाहि॒मरि॑णात्स॒प्त सिन्धू॒न्यो गा उ॒दाज॑दप॒धा व॒लस्य॑ । यो अश्म॑नोर॒न्तर॒ग्निं ज॒जान॑ सं॒वृक्स॒मत्सु॒ स ज॑नास॒ इन्द्र॑: ॥
यो हत्वाहिमरिणात्सप्त सिन्धून्यो गा उदाजदपधा वलस्य । यो अश्मनोरन्तरग्निं जजान संवृक्समत्सु स जनास इन्द्रः ॥
yo hatvāhim ariṇāt sapta sindhūn yo gā udājad apadhā valasya | yo aśmanor antar agniṃ jajāna saṃvṛk samatsu sa janāsa indraḥ ||
“He, who having destroyed Ahi, set free the seven rivers; who recovered the cattle detained by Bala; who genitive rated fire in the clouds; who is invincible in battle; He, O! men, is Indra.”
येने॒मा विश्वा॒ च्यव॑ना कृ॒तानि॒ यो दासं॒ वर्ण॒मध॑रं॒ गुहाक॑: । श्व॒घ्नीव॒ यो जि॑गी॒वाँल्ल॒क्षमाद॑द॒र्यः पु॒ष्टानि॒ स ज॑नास॒ इन्द्र॑: ॥
येनेमा विश्वा च्यवना कृतानि यो दासं वर्णमधरं गुहाकः । श्वघ्नीव यो जिगीवाँल्लक्षमाददर्यः पुष्टानि स जनास इन्द्रः ॥
yenemā viśvā cyavanā kṛtāni yo dāsaṃ varṇam adharaṃ guhākaḥ | śvaghnīva yo jigīvām̐l lakṣam ādad aryaḥ puṣṭāni sa janāsa indraḥ ||
“He, by whom all these perishable (regions) have been made; who consigned the base servile tribe to the cavern; who seizes triumphant the cherished (treasures) of the enemy, as a hunter (strikes) his prey; He, O ! men, is Indra.”
यं स्मा॑ पृ॒च्छन्ति॒ कुह॒ सेति॑ घो॒रमु॒तेमा॑हु॒र्नैषो अ॒स्तीत्ये॑नम् । सो अ॒र्यः पु॒ष्टीर्विज॑ इ॒वा मि॑नाति॒ श्रद॑स्मै धत्त॒ स ज॑नास॒ इन्द्र॑: ॥
यं स्मा पृच्छन्ति कुह सेति घोरमुतेमाहुर्नैषो अस्तीत्येनम् । सो अर्यः पुष्टीर्विज इवा मिनाति श्रदस्मै धत्त स जनास इन्द्रः ॥
yaṃ smā pṛcchanti kuha seti ghoram utem āhur naiṣo astīty enam | so aryaḥ puṣṭīr vija ivā mināti śrad asmai dhatta sa janāsa indraḥ ||
“He, whom, terrible, they ask for, (saying), Where is He? or, verily, they say of Him, He is not (in any one); but who, inflicting (chastisement), destroys the cherished (treasures) of the enemy; in him have faith; for He, O ! men, is Indra.”
यो र॒ध्रस्य॑ चोदि॒ता यः कृ॒शस्य॒ यो ब्र॒ह्मणो॒ नाध॑मानस्य की॒रेः । यु॒क्तग्रा॑व्णो॒ योऽवि॒ता सु॑शि॒प्रः सु॒तसो॑मस्य॒ स ज॑नास॒ इन्द्र॑: ॥
यो रध्रस्य चोदिता यः कृशस्य यो ब्रह्मणो नाधमानस्य कीरेः । युक्तग्राव्णो योऽविता सुशिप्रः सुतसोमस्य स जनास इन्द्रः ॥
yo radhrasya coditā yaḥ kṛśasya yo brahmaṇo nādhamānasya kīreḥ | yuktagrāvṇo yo ̍vitā suśipraḥ sutasomasya sa janāsa indraḥ ||
“He, who is the encourager of the rich, and of the poor, and of the brāhmaṇa, who recites his praise, and is a suppliant; who, of goodly features, is the protector of him, who, with ready stones, expresses the Soma juice; He, O ! men, is Indra.”
यस्याश्वा॑सः प्र॒दिशि॒ यस्य॒ गावो॒ यस्य॒ ग्रामा॒ यस्य॒ विश्वे॒ रथा॑सः । यः सूर्यं॒ य उ॒षसं॑ ज॒जान॒ यो अ॒पां ने॒ता स ज॑नास॒ इन्द्र॑: ॥
यस्याश्वासः प्रदिशि यस्य गावो यस्य ग्रामा यस्य विश्वे रथासः । यः सूर्यं य उषसं जजान यो अपां नेता स जनास इन्द्रः ॥
yasyāśvāsaḥ pradiśi yasya gāvo yasya grāmā yasya viśve rathāsaḥ | yaḥ sūryaṃ ya uṣasaṃ jajāna yo apāṃ netā sa janāsa indraḥ ||
“He, under whose control are horses and cattle, and villages, and all chariots; He who gave birth to the sun and to the dawn; and who is the leader of the waters; He, O ! men, is Indra.”
यं क्रन्द॑सी संय॒ती वि॒ह्वये॑ते॒ परेऽव॑र उ॒भया॑ अ॒मित्रा॑: । स॒मा॒नं चि॒द्रथ॑मातस्थि॒वांसा॒ नाना॑ हवेते॒ स ज॑नास॒ इन्द्र॑: ॥
यं क्रन्दसी संयती विह्वयेते परेऽवर उभया अमित्राः । समानं चिद्रथमातस्थिवांसा नाना हवेते स जनास इन्द्रः ॥
yaṃ krandasī saṃyatī vihvayete pare ̍vara ubhayā amitrāḥ | samānaṃ cid ratham ātasthivāṃsā nānā havete sa janāsa indraḥ ||
“Whom (two hosts), calling and mutually encountering, call upon; whom both adversaries, high and low, (appeal to); whom two (charioteers), standing in the same car, severally invoke; He, O ! men, is Indra.”
यस्मा॒न्न ऋ॒ते वि॒जय॑न्ते॒ जना॑सो॒ यं युध्य॑माना॒ अव॑से॒ हव॑न्ते । यो विश्व॑स्य प्रति॒मानं॑ ब॒भूव॒ यो अ॑च्युत॒च्युत्स ज॑नास॒ इन्द्र॑: ॥
यस्मान्न ऋते विजयन्ते जनासो यं युध्यमाना अवसे हवन्ते । यो विश्वस्य प्रतिमानं बभूव यो अच्युतच्युत्स जनास इन्द्रः ॥
yasmān na ṛte vijayante janāso yaṃ yudhyamānā avase havante | yo viśvasya pratimānam babhūva yo acyutacyut sa janāsa indraḥ ||
“Without whom men do not conquer; whom, when engaged in conflict, they invoke for succour; He, who is the prototype of the universe and the caster down of the unyielding; He, O ! men, is Indra.”
यः शश्व॑तो॒ मह्येनो॒ दधा॑ना॒नम॑न्यमाना॒ञ्छर्वा॑ ज॒घान॑ । यः शर्ध॑ते॒ नानु॒ददा॑ति शृ॒ध्यां यो दस्यो॑र्ह॒न्ता स ज॑नास॒ इन्द्र॑: ॥
यः शश्वतो मह्येनो दधानानमन्यमानाञ्छर्वा जघान । यः शर्धते नानुददाति शृध्यां यो दस्योर्हन्ता स जनास इन्द्रः ॥
yaḥ śaśvato mahy eno dadhānān amanyamānāñ charvā jaghāna | yaḥ śardhate nānudadāti śṛdhyāṃ yo dasyor hantā sa janāsa indraḥ ||
“He, who with the thunderbolt has destroyed many committing great sin, and offering (Him) no homage; who grants not success to the confident (not humble beings); who is the slayer of the Dasyus; he, O ! men, is Indra.”
यः स॒प्तर॑श्मिर्वृष॒भस्तुवि॑ष्मान॒वासृ॑ज॒त्सर्त॑वे स॒प्त सिन्धू॑न् । यो रौ॑हि॒णमस्फु॑र॒द्वज्र॑बाहु॒र्द्यामा॒रोह॑न्तं॒ स ज॑नास॒ इन्द्र॑: ॥
यः सप्तरश्मिर्वृषभस्तुविष्मानवासृजत्सर्तवे सप्त सिन्धून् । यो रौहिणमस्फुरद्वज्रबाहुर्द्यामारोहन्तं स जनास इन्द्रः ॥
yaḥ saptaraśmir vṛṣabhas tuviṣmān avāsṛjat sartave sapta sindhūn | yo rauhiṇam asphurad vajrabāhur dyām ārohantaṃ sa janāsa indraḥ ||
“He, the seven-rayed, the showerer, the powerful, who let loose the seven rivers to flow; who, armed with the thunderbolt, crushed Rauhiṇa when scaling heaven; He, O ! men, is Indra.”
द्यावा॑ चिदस्मै पृथि॒वी न॑मेते॒ शुष्मा॑च्चिदस्य॒ पर्व॑ता भयन्ते । यः सो॑म॒पा नि॑चि॒तो वज्र॑बाहु॒र्यो वज्र॑हस्त॒: स ज॑नास॒ इन्द्र॑: ॥
द्यावा चिदस्मै पृथिवी नमेते शुष्माच्चिदस्य पर्वता भयन्ते । यः सोमपा निचितो वज्रबाहुर्यो वज्रहस्तः स जनास इन्द्रः ॥
dyāvā cid asmai pṛthivī namete śuṣmāc cid asya parvatā bhayante | yaḥ somapā nicito vajrabāhur yo vajrahastaḥ sa janāsa indraḥ ||
“He, to whom heaven and earth bow down; he, at whose might the mountains are appalled; He, who is the drinker of the Soma, the firm (of bodily frame), the adamant-armed, the wielder of the thunderbolt; He, O! men, is Indra.
यः सु॒न्वन्त॒मव॑ति॒ यः पच॑न्तं॒ यः शंस॑न्तं॒ यः श॑शमा॒नमू॒ती । यस्य॒ ब्रह्म॒ वर्ध॑नं॒ यस्य॒ सोमो॒ यस्ये॒दं राध॒: स ज॑नास॒ इन्द्र॑: ॥
यः सुन्वन्तमवति यः पचन्तं यः शंसन्तं यः शशमानमूती । यस्य ब्रह्म वर्धनं यस्य सोमो यस्येदं राधः स जनास इन्द्रः ॥
yaḥ sunvantam avati yaḥ pacantaṃ yaḥ śaṃsantaṃ yaḥ śaśamānam ūtī | yasya brahma vardhanaṃ yasya somo yasyedaṃ rādhaḥ sa janāsa indraḥ ||
“He, who protects (the worshipper) offering the libation, or preparing (the mixed curds and butter), repeating his praise and soliciting his assistance, he, of whom the sacred prayer, the (offered) Soma, the (presented sacrificial) food, augment (the vigour); He, O ! men, is Indra."
यः सु॑न्व॒ते पच॑ते दु॒ध्र आ चि॒द्वाजं॒ दर्द॑र्षि॒ स किला॑सि स॒त्यः । व॒यं त॑ इन्द्र वि॒श्वह॑ प्रि॒यास॑: सु॒वीरा॑सो वि॒दथ॒मा व॑देम ॥
यः सुन्वते पचते दुध्र आ चिद्वाजं दर्दर्षि स किलासि सत्यः । वयं त इन्द्र विश्वह प्रियासः सुवीरासो विदथमा वदेम ॥
yaḥ sunvate pacate dudhra ā cid vājaṃ dardarṣi sa kilāsi satyaḥ | vayaṃ ta indra viśvaha priyāsaḥ suvīrāso vidatham ā vadema ||
“Indra, who are difficult of approach; you, verily, are a true (benefactor), who bestows (abundant) food upon him who offers thee libations, who prepares (the mixed curds and butter); may we, enjoying your favour, blessed with progeny, daily repeat (your praises) at the sacrifice.”
🙏 Jayatu Indra 🙏
🙏 Namo Narasimha 🙏





Comments