top of page
Search

Indra stotra:

This stotra is taken from bramhavaivarta purana and is composed by Nanda gopa. This stotra is excellent for protection from all dangers, perils and harms. It also gives abundant rain. Whenever Indra is invoked with a sincere heart, the supreme lord of the aryas always answers the prayers of his subjects.


इन्द्र स्तोत्रम्


नन्द उवाच ।।


इन्द्रः सुरपतिः शक्रो दितिजः पवनाग्रजः ।


सहस्राक्षो भगाङ्गश्च कश्यपाङ्गज एव च ।।


बिडौजाश्च सुनासीरो मरुत्वान्पाकशासनः ।।१।।


जयन्तजनकः श्रीमाञ्छचीशो दैत्यसूदनः ।


वज्रहस्तः कामसखो गौतमीव्रतनाशनः ।। २ ।।


वृत्रहा वासवश्चैव दधीचिदेहभिक्षुकः ।


विष्णुश्च वामनभ्राता पुरुहूतः पुरन्दरः ।। ३ ।।


दिवस्पतिः शतमखः सुत्रामा गोत्रभिद्विभुः ।


लेखर्षभो बलारातिर्जम्भभेदी सुराश्रयः ।।४।।


संक्रन्दनो दुश्च्यवनस्तुराषाण्मेघवाहनः ।


आखण्डलो हरिहयो नमुचिप्राणनाशनः ।। ५ ।।


वृद्धश्रवा वृषश्चैव दैत्यदर्पनिषूदनः ।


षट्चत्वारिंशन्नामानि पापघ्नानि विनिश्चितम् ।। ६ ।।


स्तोत्रमेतत्कौथुमोक्तं नित्यं यदि पठेन्नरः ।


महाविपत्तौ शक्रस्तं वज्रहस्तश्च रक्षति ।। ७ ।।


अतिवृष्टिशिलावृष्टिवज्रपाताच्च दारुणात् ।


कदाचिन्न भयं तस्य रक्षिता वासवः स्वयम् ।। ८ ।।


यत्र गेहे स्तोत्रमिदं यश्च जानाति पुण्यवान् ।


न तत्र वज्रपतनं शिलावृष्टिश्च नारद ।। ९ ।।


इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे इन्द्र स्तोत्रम् सम्पूर्णं ।।२१।।


indra stotram


nanda uvāca ||


indraḥ surapatiḥ śakro ditijaḥ pavanāgrajaḥ |


sahasrākṣo bhagāṅgaśca kaśyapāṅgaja eva ca ||


biḍaujāśca sunāsīro marutvānpākaśāsanaḥ ||1||


jayantajanakaḥ śrīmāñchacīśo daityasūdanaḥ |


vajrahastaḥ kāmasakho gautamīvratanāśanaḥ || 2 ||


vṛtrahā vāsavaścaiva dadhīcidehabhikṣukaḥ |


viṣṇuśca vāmanabhrātā puruhūtaḥ purandaraḥ || 3 ||


divaspatiḥ śatamakhaḥ sutrāmā gotrabhidvibhuḥ |


lekharṣabho balārātirjambhabhedī surāśrayaḥ ||4||


saṃkrandano duścyavanasturāṣāṇmeghavāhanaḥ |


ākhaṇḍalo harihayo namuciprāṇanāśanaḥ || 5 ||


vṛddhaśravā vṛṣaścaiva daityadarpaniṣūdanaḥ |


ṣaṭcatvāriṃśannāmāni pāpaghnāni viniścitam || 6 ||


stotrametatkauthumoktaṃ nityaṃ yadi paṭhennaraḥ |


mahāvipattau śakrastaṃ vajrahastaśca rakṣati || 7 ||


ativṛṣṭiśilāvṛṣṭivajrapātācca dāruṇāt |


kadācinna bhayaṃ tasya rakṣitā vāsavaḥ svayam || 8 ||


yatra gehe stotramidaṃ yaśca jānāti puṇyavān |


na tatra vajrapatanaṃ śilāvṛṣṭiśca nārada || 9 ||


iti śrībrahmavaivarte mahāpurāṇe śrīkṛṣṇajanmakhaṇḍe indra stotram sampūrṇaṃ ||21||


🙏 Jayatu Indra 🙏


🙏 Namo Narasimha 🙏


ree

 
 
 

Comments


  • Facebook
  • Instagram

©2021 by LaxmiNarasimha Tantra and Mantra Sadhana Kendra

bottom of page