top of page
Search

Indra's valiance as a child:

As per the Vedas, the most ancient of Indian holy texts, the king of gods took his vow to defeat all evil and was declared the sworn protector of all the gods and men of all realms.


So say the Vedas:


Rig Veda, Mandala 8, Sukta 45:


"As soon as the slayer of Vrtra was born, he seized an arrow and asked his mother "who are the wicked and who are the noble?" "


आ बु॒न्दं वृ॑त्र॒हा द॑दे जा॒तः पृ॑च्छ॒द्वि मा॒तर॑म् ।

क उ॒ग्राः के ह॑ शृण्विरे ॥ ८.०४५.०४

प्रति॑ त्वा शव॒सी व॑दद्गि॒रावप्सो॒ न यो॑धिषत् ।

यस्ते॑ शत्रु॒त्वमा॑च॒के ॥ ८.०४५.०५


ā bu̱ndaṃ vṛ̍tra̱hā da̍de jā̱taḥ pṛ̍ccha̱dvi mā̱tara̍m .

ka u̱grāḥ ke ha̍ śṛṇvire .. 8.045.04

prati̍ tvā śava̱sī va̍dadgi̱rāvapso̱ na yo̍dhiṣat .

yaste̍ śatru̱tvamā̍ca̱ke .. 8.045.05


Rig Veda Mandala 8, Sukta 97:


"As soon as you were born o Indra, you were an enemy to those seven whom none had dared to be an enemy of; you recovered the heavens and the earth concealed in darkness and caused joy to the mighty worlds"


या इ॑न्द्र॒ भुज॒ आभ॑रः॒ स्व॑र्वा॒ँ असु॑रेभ्यः ।

स्तो॒तार॒मिन्म॑घवन्नस्य वर्धय॒ ये च॒ त्वे वृ॒क्तब॑र्हिषः ॥ ८.०९७.०१

यमि॑न्द्र दधि॒षे त्वमश्वं॒ गां भा॒गमव्य॑यम् ।

यज॑माने सुन्व॒ति दक्षि॑णावति॒ तस्मि॒न्तं धे॑हि॒ मा प॒णौ ॥ ८.०९७.०२

य इ॑न्द्र॒ सस्त्य॑व्र॒तो॑ऽनु॒ष्वाप॒मदे॑वयुः ।

स्वैः ष एवै॑र्मुमुर॒त्पोष्यं॑ र॒यिं स॑नु॒तर्धे॑हि॒ तं ततः॑ ॥ ८.०९७.०३

यच्छ॒क्रासि॑ परा॒वति॒ यद॑र्वा॒वति॑ वृत्रहन् ।

अत॑स्त्वा गी॒र्भिर्द्यु॒गदि॑न्द्र के॒शिभिः॑ सु॒तावा॒ँ आ वि॑वासति ॥ ८.०९७.०४

यद्वासि॑ रोच॒ने दि॒वः स॑मु॒द्रस्याधि॑ वि॒ष्टपि॑ ।

यत्पार्थि॑वे॒ सद॑ने वृत्रहन्तम॒ यद॒न्तरि॑क्ष॒ आ ग॑हि ॥ ८.०९७.०५

स नः॒ सोमे॑षु सोमपाः सु॒तेषु॑ शवसस्पते ।

मा॒दय॑स्व॒ राध॑सा सू॒नृता॑व॒तेन्द्र॑ रा॒या परी॑णसा ॥ ८.०९७.०६

मा न॑ इन्द्र॒ परा॑ वृण॒ग्भवा॑ नः सध॒माद्यः॑ ।

त्वं न॑ ऊ॒ती त्वमिन्न॒ आप्यं॒ मा न॑ इन्द्र॒ परा॑ वृणक् ॥ ८.०९७.०७

अ॒स्मे इ॑न्द्र॒ सचा॑ सु॒ते नि ष॑दा पी॒तये॒ मधु॑ ।

कृ॒धी ज॑रि॒त्रे म॑घव॒न्नवो॑ म॒हद॒स्मे इ॑न्द्र॒ सचा॑ सु॒ते ॥ ८.०९७.०८

न त्वा॑ दे॒वास॑ आशत॒ न मर्त्या॑सो अद्रिवः ।

विश्वा॑ जा॒तानि॒ शव॑साभि॒भूर॑सि॒ न त्वा॑ दे॒वास॑ आशत ॥ ८.०९७.०९

विश्वाः॒ पृत॑ना अभि॒भूत॑रं॒ नरं॑ स॒जूस्त॑तक्षु॒रिन्द्रं॑ जज॒नुश्च॑ रा॒जसे॑ ।

क्रत्वा॒ वरि॑ष्ठं॒ वर॑ आ॒मुरि॑मु॒तोग्रमोजि॑ष्ठं त॒वसं॑ तर॒स्विन॑म् ॥ ८.०९७.१०

समीं॑ रे॒भासो॑ अस्वर॒न्निन्द्रं॒ सोम॑स्य पी॒तये॑ ।

स्व॑र्पतिं॒ यदीं॑ वृ॒धे धृ॒तव्र॑तो॒ ह्योज॑सा॒ समू॒तिभिः॑ ॥ ८.०९७.११

ने॒मिं न॑मन्ति॒ चक्ष॑सा मे॒षं विप्रा॑ अभि॒स्वरा॑ ।

सु॒दी॒तयो॑ वो अ॒द्रुहोऽपि॒ कर्णे॑ तर॒स्विनः॒ समृक्व॑भिः ॥ ८.०९७.१२

तमिन्द्रं॑ जोहवीमि म॒घवा॑नमु॒ग्रं स॒त्रा दधा॑न॒मप्र॑तिष्कुतं॒ शवां॑सि ।

मंहि॑ष्ठो गी॒र्भिरा च॑ य॒ज्ञियो॑ व॒वर्त॑द्रा॒ये नो॒ विश्वा॑ सु॒पथा॑ कृणोतु व॒ज्री ॥ ८.०९७.१३

त्वं पुर॑ इन्द्र चि॒किदे॑ना॒ व्योज॑सा शविष्ठ शक्र नाश॒यध्यै॑ ।

त्वद्विश्वा॑नि॒ भुव॑नानि वज्रि॒न्द्यावा॑ रेजेते पृथि॒वी च॑ भी॒षा ॥ ८.०९७.१४

तन्म॑ ऋ॒तमि॑न्द्र शूर चित्र पात्व॒पो न व॑ज्रिन्दुरि॒ताति॑ पर्षि॒ भूरि॑ ।

क॒दा न॑ इन्द्र रा॒य आ द॑शस्येर्वि॒श्वप्स्न्य॑स्य स्पृह॒याय्य॑स्य राजन् ॥ ८.०९७.१५


yā i̍ndra̱ bhuja̱ ābha̍ra̱ḥ sva̍rvā̱m̐ asu̍rebhyaḥ .

sto̱tāra̱minma̍ghavannasya vardhaya̱ ye ca̱ tve vṛ̱ktaba̍rhiṣaḥ .. 8.097.01

yami̍ndra dadhi̱ṣe tvamaśva̱ṃ gāṃ bhā̱gamavya̍yam .

yaja̍māne sunva̱ti dakṣi̍ṇāvati̱ tasmi̱ntaṃ dhe̍hi̱ mā pa̱ṇau .. 8.097.02

ya i̍ndra̱ sastya̍vra̱to̎nu̱ṣvāpa̱made̍vayuḥ . svaiḥ ṣa evai̍rmumura̱tpoṣya̍ṃ ra̱yiṃ sa̍nu̱tardhe̍hi̱ taṃ tata̍ḥ .. 8.097.03

yaccha̱krāsi̍ parā̱vati̱ yada̍rvā̱vati̍ vṛtrahan .

ata̍stvā gī̱rbhirdyu̱gadi̍ndra ke̱śibhi̍ḥ su̱tāvā̱m̐ ā vi̍vāsati .. 8.097.04

yadvāsi̍ roca̱ne di̱vaḥ sa̍mu̱drasyādhi̍ vi̱ṣṭapi̍ .

yatpārthi̍ve̱ sada̍ne vṛtrahantama̱ yada̱ntari̍kṣa̱ ā ga̍hi .. 8.097.05

sa na̱ḥ some̍ṣu somapāḥ su̱teṣu̍ śavasaspate .

mā̱daya̍sva̱ rādha̍sā sū̱nṛtā̍va̱tendra̍ rā̱yā parī̍ṇasā .. 8.097.06

mā na̍ indra̱ parā̍ vṛṇa̱gbhavā̍ naḥ sadha̱mādya̍ḥ .

tvaṃ na̍ ū̱tī tvaminna̱ āpya̱ṃ mā na̍ indra̱ parā̍ vṛṇak .. 8.097.07

a̱sme i̍ndra̱ sacā̍ su̱te ni ṣa̍dā pī̱taye̱ madhu̍ .

kṛ̱dhī ja̍ri̱tre ma̍ghava̱nnavo̍ ma̱hada̱sme i̍ndra̱ sacā̍ su̱te .. 8.097.08

na tvā̍ de̱vāsa̍ āśata̱ na martyā̍so adrivaḥ .

viśvā̍ jā̱tāni̱ śava̍sābhi̱bhūra̍si̱ na tvā̍ de̱vāsa̍ āśata .. 8.097.09

viśvā̱ḥ pṛta̍nā abhi̱bhūta̍ra̱ṃ nara̍ṃ sa̱jūsta̍takṣu̱rindra̍ṃ jaja̱nuśca̍ rā̱jase̍ .

kratvā̱ vari̍ṣṭha̱ṃ vara̍ ā̱muri̍mu̱togramoji̍ṣṭhaṃ ta̱vasa̍ṃ tara̱svina̍m .. 8.097.10

samī̍ṃ re̱bhāso̍ asvara̱nnindra̱ṃ soma̍sya pī̱taye̍ .

sva̍rpati̱ṃ yadī̍ṃ vṛ̱dhe dhṛ̱tavra̍to̱ hyoja̍sā̱ samū̱tibhi̍ḥ .. 8.097.11

ne̱miṃ na̍manti̱ cakṣa̍sā me̱ṣaṃ viprā̍ abhi̱svarā̍ .

su̱dī̱tayo̍ vo a̱druho'pi̱ karṇe̍ tara̱svina̱ḥ samṛkva̍bhiḥ .. 8.097.12

tamindra̍ṃ johavīmi ma̱ghavā̍namu̱graṃ sa̱trā dadhā̍na̱mapra̍tiṣkuta̱ṃ śavā̍ṃsi .

maṃhi̍ṣṭho gī̱rbhirā ca̍ ya̱jñiyo̍ va̱varta̍drā̱ye no̱ viśvā̍ su̱pathā̍ kṛṇotu va̱jrī .. 8.097.13

tvaṃ pura̍ indra ci̱kide̍nā̱ vyoja̍sā śaviṣṭha śakra nāśa̱yadhyai̍ .

tvadviśvā̍ni̱ bhuva̍nāni vajri̱ndyāvā̍ rejete pṛthi̱vī ca̍ bhī̱ṣā .. 8.097.14

tanma̍ ṛ̱tami̍ndra śūra citra pātva̱po na va̍jrinduri̱tāti̍ parṣi̱ bhūri̍ .

ka̱dā na̍ indra rā̱ya ā da̍śasyervi̱śvapsnya̍sya spṛha̱yāyya̍sya rājan .. 8.097.15


Samaveda, part 1, book 3, chapter 2:


"O Indra, If a hundred heavens and if a hundred earths were you; No, not even a hundred suns could match you at your birth, not the both wolrds, o wielder of the Thunderbolt! "


Rig-Veda Mandala 2, Sukta 12:


"He who, as soon as born, chief God of lofty spirit by power and might became the Gods’ protector, before whose breath through greatness of his valour the two worlds trembled, He, O men, is Indra!"


यो जा॒त ए॒व प्र॑थ॒मो मन॑स्वान्दे॒वो दे॒वान्क्रतु॑ना प॒र्यभू॑षत् ।

यस्य॒ शुष्मा॒द्रोद॑सी॒ अभ्य॑सेतां नृ॒म्णस्य॑ म॒ह्ना स ज॑नास॒ इन्द्रः॑ ॥ २.०१२.०१

यः पृ॑थि॒वीं व्यथ॑माना॒मदृं॑ह॒द्यः पर्व॑ता॒न्प्रकु॑पिता॒ँ अर॑म्णात् ।

यो अ॒न्तरि॑क्षं विम॒मे वरी॑यो॒ यो द्यामस्त॑भ्ना॒त्स ज॑नास॒ इन्द्रः॑ ॥ २.०१२.०२


yo jā̱ta e̱va pra̍tha̱mo mana̍svānde̱vo de̱vānkratu̍nā pa̱ryabhū̍ṣat .

yasya̱ śuṣmā̱droda̍sī̱ abhya̍setāṃ nṛ̱mṇasya̍ ma̱hnā sa ja̍nāsa̱ indra̍ḥ .. 2.012.01

yaḥ pṛ̍thi̱vīṃ vyatha̍mānā̱madṛ̍ṃha̱dyaḥ parva̍tā̱npraku̍pitā̱m̐ ara̍mṇāt .

yo a̱ntari̍kṣaṃ vima̱me varī̍yo̱ yo dyāmasta̍bhnā̱tsa ja̍nāsa̱ indra̍ḥ .. 2.012.02


**Note** Indra, Agni, Varuna and Rudra are thousand eyed in the Vedas, denoting omniscience, but for the sake of convenience a simple third eye is portrayed by the artist. The other meaning is the third eye is the eye of Atman, basically the eye that sees what our eyes see or the eye of the eye you can say.


🙏 Jayatu Indra 🙏


🙏 Namo Narasimha 🙏



ree

 
 
 

Comments


  • Facebook
  • Instagram

©2021 by LaxmiNarasimha Tantra and Mantra Sadhana Kendra

bottom of page