top of page
Search

Indra as the cosmic pillar:

On Skambha the fervour rests, the worlds and Holy Law repose on him.

Skambha, I clearly know that all of thee are set within Indra!

On Indra Fervour rests, on him the worlds and Holy law (Rita) recline.

Indra, I clearly know as all established in Skambha.

Be reverence paid to him, that highest Brahman, whose base is Earth, his belly Air, who made the sky to be his head.

Homage to highest Brahman, him whose eye is Surya and the Moon is mind, who grew young and new again, him who made

Agni for his mouth.

Homage to the highest Brahman, him whose two life-breaths were

the Wind, the Angirasas his sight: who made the regions be his means of

sense.

Skambha set fast these two, the earth and heaven, Skambha maintained the ample air between them. Skambha established the six spacious regions: this whole world

Skambha entered and pervaded.

Homage to highest Brahman, him who, sprung from Fervour and from toil, filled all the worlds completely, who made Soma for himself alone!


- Atharva Veda 10.7


Skambha is the cosmic pillar of the universe. It is the predecessor for the present Shiva-Linga concept. Skambha is described as the basic foundation of the entire cosmos in the Vedic scriptures.

And Skambha, we can clearly see is explicitly identified with the almighty god of gods, Indra.

It is no surprise, considering Indra is identified again and again throughout the Vedas with the incomprehensible Brahman.


अथर्व वेद दशम काण्डम् सप्तमं सूक्तम्


(१-४४) चतुश्चत्वारिंशद्वस्यास्य सूक्तस्याथर्वा क्षुद्र ऋषिः । स्कम्भोऽध्यात्म देवते

। (१) प्रथमच विराड्जगती (२८) द्वितीयाष्टम्योर्मुरित्रिष्टुप् (७, १३)

सप्तमीत्रयोदस्योपरोष्णिक (१०, १४, १६, १८-१६)

दशमीचतुर्दशीषोडश्यष्टादश्येकोनविंशीनामुपरिष्टाती (११-१२ १५, २०, २२,३६)

एकादशीद्वादशीपचदशीविंशीद्वाविंश्येकोनचत्वारिंशीनामुपरिष्टाजयोतिर्जगती ( १७ )

सप्तदश्याव्यवसाना षट्पदा जगती (२१) एकविंश्या बृहतीगर्भानुष्टुप् (२३-३०,

३७, ४०) त्रयोविंश्याद्यष्टानां समत्रिंशीचत्वारिंश्योशानुष्टुप् (३१) एकत्रिंश्या

मध्येज्योतिर्जगती (३२, ३४, ३६) द्वात्रिंशीचतुस्त्रिंशीषट्त्रिंशीनामुपरिष्टाद्विहती

(३३) त्रयस्त्रिंश्याः परावरा

(३५) पत्रिंश्याचतुष्पदा जगती (३-६, १,३८,

४२-४३) तृतीयादिचतसृणां नवम्यष्टात्रिंशीद्विचत्वारिंशीत्रिचत्वारिंशीनां त्रिष्टुप् (४९)

एकचत्वारिंश्या अर्थी त्रिपदा गायत्री (४४) चतुश्चत्वारिंश्या कावसाना पञ्चपदा

निवृत्पदपदानुष्टुवा छन्दांसि |

कस्मि॒ित्रङ्गे तपो॑ अ॒स्याधि॑ तिष्ठति कस्मि॒ित्रङ्गे ऋ॒तम॒स्याध्यार्हितम् ।

वृतं क्व श्रद्धास्य॑ तिष्ठति कस्मि॒िन्ने॑ स॒त्यम॑स्य॒ प्रति॑ष्ठितम् ॥ १॥

कस्मा॒दङ्गा॑द्दीप्यते अ॒ग्निर॑स्य॒ कस्मा॒दङ्गा॑त्पवते मात॒रिश्वा॑ ।

कस्मा॒दङ्गा॑द्वि मि॑मा॒तेऽधि॑ च॒न्द्रमा॑ म॒ह स्व॒म्भस्य॒ मिमा॑नो॒ अङ्गम् ॥२॥

कस्मि॒िन्नङ्गै तिष्ठति॒ भूमि॑रस्य॒ कस्ङ्गे तिष्ठत्य॒न्तरि॑क्षम् ।

कस्मि॒िन्नङ्गै तिष्ठ॒त्याहि॑ता॒ द्यौः कस्मि॒िन्नङ्गै तिष्ठ॒त्युत्त॑रं दि॒वः ॥३॥

क्व प्रेप्स॑न्दीप्यत ऊ॒र्ध्वो अ॒ग्निः क्व प्रेप्स॑न्व॒ते मात॒रिश्वा॑ ।

यत्र॒ प्रेप्स॑न्तीर्‌भि॒यन्त्या॒वृत॑ स्व॒म्भं तं ब्रूहि कत॒मः स्वि॑दे॒व सः ॥४॥

क्वार्धमासाः क्व यन्ति मासः संवत्स॒रेण॑ स॒ह संविदा॒नाः ।

यत्र॒ यन्त्यृ॒तवो॒ यत्रा॑र्दे॒वाः स्व॒म्भं तं ब्रूहि कत॒मः स्वि॑दे॒व सः ॥५॥

क्व प्रेप्स॑न्ती युव॒ती विरूपे अहोरा॒त्रे प्र॑वतः संविदा॒ने ।

यत्र॒ प्रेप्स॑न्तीर॑भि॒यन्त्याप॑ः स्व॒म्भं तं ब्रूहि कत॒मः स्वि॑दे॒व सः ॥ ६॥

यस्मि॑न्त्स्व॒ब्ध्वा प्र॒जाप॑तिर्लोकान्त्सव अधारयत् ।

स्व॒म्भं तं ब्रूहि कत॒मः स्वि॑दे॒व सः ॥७॥

यत्प॑र॒मम॑व॒मं यच॑ मध्य॒मं प्र॒जाप॑तिः ससृजे विश्वरूपम् ।

किय॑ता स्व॒म्भः प्रवि॑वेश॒ तत्र॒ या प्रावि॑श॒त्किय॒त्तद्व॑भूव ॥८॥

किय॑ता स्व॒म्भः प्रविवेश भूतं किय॑द्भवि॒ष्यद॒न्वार्शयेऽस्य ।

एकं यदङ्ग॑मकृ॑णोत्सहस्रेधा किय॑ता स्क॒म्भः प्रविवेश॒ तव॑ ॥९॥

यत्र॑ लो॒कांश्च॒ कोशांश्चापो॒ ब्रह्म॒ जना॑ वि॒दुः ।

अस॑च्च॒ यत्र॒ सच्च॒न्त स्क॒म्भं तं ब्रूहि कत॒मः स्वि॑दे॒व सः ॥ १० ॥

यत्र॒ तप॑ः परा॒क्रम्य॑ व्र॒तं धा॒रय॒त्युत्त॑रम् ।

ऋ॒तं च॒ यत्र॑ श्र॒द्धा चापो॒ ब्रह्म॑ स॒माहि॑ताः स्व॒म्भं तं ब्रूहि कत॒मः स्वि॑दे॒व सः

॥ ११ ॥

यस्मि॒न्भूमि॑र॒न्तरि॑च॒ द्यौय॑स्मि॒न्न॒ध्याहि॑ता ।

यत्रश्च॒िन्द्रमाः सूर्यो वात॒स्तिष्ठ॒न्त्यार्पिताः स्क॒म्भं तं ब्रूहि कत॒मः स्वि॑दे॒व

सः ॥१२॥

यस्य॒ त्रय॑स्त्रिंशदे॒वा अङ्गे सर्वे स॒माहि॑ताः ।

स्व॒म्भं तं ब्रूहि कत॒मः स्वि॑दे॒व सः ॥१३॥

यत्र॒ ऋष॑यः प्रथम॒जा ऋचः साम॒ यज॑र्म॒ही ।

एकर्षिर्यस्मिन्त्रार्पितः स्व॒म्भं तं ब्रूहि कत॒मः स्वि॑दे॒व सः ॥१४॥

यत्रामृतं च मृत्यु पुरुषेऽधि॑ स॒माहि॑ते ।

स॒मु॒द्रो यस्य॑ ना॒ड्यः पु॒रु॒षेऽधि॑ स॒माहि॑ताः स्व॒म्भं तं ब्रूहि कत॒मः स्वि॑दे॒व

सः ॥ १५॥

यस्य॒ चत॑स्रः प्र॒दिशो॑ ना॒ड्यस्तिष्ठ॑न्ति प्रथ॒माः ।

य॒ज्ञो यत्र॒ परा॑क्रान्तः स्व॒म्भं तं ब्रूहि कत॒मः स्वि॑दे॒व सः ॥ १६ ॥

ये पुरु॑षे॒ ब्रह्म॑ वि॒दुस्ते वि॑दुः परमे॒ष्ठिन॑म् ।

यो वेदं परमेष्ठिनं॒ यश्च॒ वेद॑ प्र॒जाप॑तिम् ।

ज्येष्ठं ये ब्राह्म॑णं वि॒दुस्ते॒ स्व॒म्भम॑नु॒सर्वदुः ॥१७॥

यस्य॒ शिरो॑ वैश्वान॒रश्चच॒रङ्गि॑र॒सोऽभ॑वन् ।

अङ्गा॑नि॒ यस्य॑ या॒तवः॑ स्व॒म्भं तं ब्रूहि कत॒मः स्वि॑दे॒व सः ॥ १८ ॥

यस्य॒ ब्रह्म॒ मुख॑मा॒हुर्ज म॑धुक॒शाम॒त ।

वि॒राज॒मूवो॒ यस्या॒हुः स्व॒म्भं तं ब्रूहि कत॒मः स्वि॑दे॒व सः ॥ १९ ॥

यस्मा॒दृचो॑ अ॒पात॑च॒न्यजु॒र्य॑स्मा॑द॒पाकृ॑षन् ।

सामा॑नि॒ यस्य॒ लोमा॑न्यथर्वाङ्गिरसो मुखं स्व॒म्भं तं ब्रूहि कत॒मः स्वि॑दे॒व सः

॥ २० ॥

अ॒स॒ख प्रतिष्ठ॑न्तीं पर॒ममि॑व॒ जना॑ विदुः ।

उ॒तो सन्म॑न्य॒न्तेऽव॑र॒ ये ते॒ शाखा॑मु॒पास॑ते ॥ २१॥

यत्रा॑दि॒त्याश्च॑ रु॒द्राश्च॒ वस॑वश्च स॒माहि॑ताः ।

भू॒तं च॒ यत्र॒ भव्य॑ च॒ सर्वे॑ लो॒काः प्रति॑ष्ठिताः स्व॒म्भं तं ब्रूहि कत॒मः स्वि॑दे॒व

सः ॥२२॥

यस्य॒ त्रय॑स्त्रिंशदे॒वा नि॒िधं रक्ष॑न्ति सर्व॒दा ।

निधिं तद्य को वे॑द॒ यं दे॑वा अभि॒रत॑थ ॥२३॥

यत्र॑ दे॒वा ब्र॑ह्म॒विद॒ ब्रह्म॑ज्ये॒ष्ठम॒पाज॑ते ।

यो वै तान्वि॒द्यात्प्रत्यक्षं स ब्र॒ह्मा वेदि॑ता स्यात् ॥२४॥

बृ॒हन्तो॒ नाम॒ ते दे॒वा येऽस॑त॒ परि॑ जज्ञ॒रे ।

एक तदङ्गे स्क॒म्भस्यास॑दाहुः प॒रो जनः ॥ २५॥

यत्र॑ स्व॒म्भः प्र॑ज॒नय॑न्पुरा॒णं व्यव॑र्तयत् ।

एकं तदङ्ग स्कुम्भस्य॑ पु॒रा॒राम॑नु॒सर्वदुः ॥ २६॥

यस्य॒ त्रय॑स्त्रंशदे॒वा अने गात्रा विभेज॒रे ।

तान्वै त्रय॑स्त्रिंशदे॒वानेकै ब्रह्मविदो विदुः ॥ २७ ॥

हिर॒ण्य॒ग॒र्भं प॑र॒मम॑न॒त्युद्यं जना॑ विदुः ।

स्क॒म्भस्तदये॒ प्रसि॑ञ्च॒द्धिर॑ण्य॑ लो॒के अ॑न्त॒रा ॥ २८ ॥

स्व॒म्भे लो॒काः स्कुम्भे तप॑ स्व॒म्भेऽध्यृतमाहि॑ितम् ।

स्कम्भं त्वा वेद प्रत्यच॒मिन्द्रे॒ सर्वा॑ स॒माहि॑तम् ॥ २९ ॥

इन्द्र॑ लो॒का इन्द्रे॒ तप॒ इन्द्रेऽध्युतमाहि॑तम् ।

इन्द्रं त्वा वेद प्रत्यक्षं स्क॒म्भे सर्व॒ प्रति॑ष्ठितम् ॥३०॥

नाम॒ नाम्र जोहवीति पु॒रा सूर्यात्पु॒रोषस॑ः ।

यद॒जः प्र॑थ॒मं संब॒भूव॒ स हु तत्स्व॒राज्य॑मियाय॒ यस्मा॒न्नान्यत्पर॒मस्ति॑ भू॒तम्

॥३१॥

यस्य॒ भूमि॑ः प्र॒मान्तरि॑क्ष॑मु॒तोदर॑म् ।

दिवं॒ यश्च॒क्रे मू॒र्धानं॒ तस्मै॑ ज्ये॒ष्ठाय॒ ब्रह्म॑णि॒ नम॑ः ॥३२॥

यस्य॒ सूर्य॒श्चत॑श्च॒न्द्रमा॑श्च॒ पुन॑र्ण॒वः ।

अ॒ग्निं यश्च॒क्र आ॒स्य॑षु॒ तस्मै॑ ज्ये॒ष्ठाय॒ ब्रह्म॑ण॒ नमः॑ः ॥ ३३॥

यस्य॒ वात॑ः प्राणापा॒नौ चच॒रङ्गि॑िर॒सोऽभ॑वन् ।

दिशो॒ यश्च॒क्रे प्रज्ञाना॒स्तस्मै॑ ज्ये॒ष्ठाय॒ ब्रह्म॑ण॒ नमः॑ः ॥३४॥

स्क॒म्भो दा॑धार॒ द्यावा॑पृथि॒वी उ॒भे इ॒मे स्क॒म्भो दा॑धारो॒र्वऽन्तरि॑क्षम् ।

स्क॒म्भो दा॑धार प्र॒दिश॒ः षड्र्वीः स्क॒म्भ इ॒दं विश्वं॑ भुव॑न॒मा वि॑वेश ॥ ३५॥

यः श्रमा॒त्तप॑सो जा॒तो लोकान्त्सर्वान्त्समान॒शे ।

सोम॒ यश्च॒क्रे केव॑ल॒ तस्मै॑ ज्ये॒ष्ठाय॒ ब्रह्म॑ण॒ नमः॑ ॥ ३६ ॥

क॒थं वातो॒ नेल॑यति कथं न र॑ते॒ मन॑ः ।

कमाप॑ः स॒त्यं प्रेप्स॑न्ती॒र्नेल॑यन्ति क॒दा च॒न ॥३७॥

म॒हद्य॒क्षं भुव॑नस्य॒ मध्ये॒ तप॑सि क्रान्तं स॑लि॒लस्य॑ पृष्ठे ।

तस्मि॑ञ्छ्रयन्ते॒ य उ॒ के च॑ दे॒वा वृ॒क्षस्य॒ स्कन्धः॑ प॒रत॑ इव॒ शाखा॑ः ॥ ३८ ॥

यस्मै॒ हस्ता॑भ्या॒ पादा॑भ्यां वा॒चा श्रोत्रे॑ण॒ चक्षु॑षा ।

यस्मै॑ दे॒वाः सदा॑ ब॒ति॑ि प्र॒यच्छ॑न्ति॒ विमि॒तेऽमि॑तं स्व॒म्भं तं ब्रूहि कतमः

स्वि॑दे॒व सः ॥ ३९॥

अप॒तस्य॑ ह॒तं तमो॒ व्यावृ॑त्त॒ स पा॒प्मना॑ ।

सर्वाणि तस्मिञ्जयोतीष यानि॒ त्रीणि॑ प्र॒जाप॑तौ ॥४०॥

यो वैत॒सं हि॑र॒ण्यय॒तिष्ठ॑न्तं सलिले वेद॑ ।

सवै गुह्येः प्र॒जाप॑तिः ॥४१॥

तन्त्रमेकै युवती विरूपे अभ्या॒क्रामं वयत॒ः षराम॑यूखम् ।

प्रान्या तन्तू॑स्तिरते॑ ध॒त्ते अ॒न्या नाप॑ वृञ्जाते॒ न ग॑मानो॒ अन्त॑म् ॥४२॥

तयो॑र॒हं प॑रि॒नृत्य॑न्त्योरि॑िव॒ न वि जानामि यत॒रा पु॒रस्ता॑त् ।

पु॒मननद्वय॒त्पुरु॑णन्ति॒ ए॒मा॑ने॒न॒द्वि ज॑ना॒राध नाके॑ ॥४३॥

इ॒मे म॒र्य॑वा॒ उप॑तस्तमु॒र्दिवं॒ सामा॑नि चक्रुस्तस॑राणि॒ वात॑वे ॥४४॥


Atharvaveda 10th kanda 7th suktam:


kásminn áṅge tápo asyā́dhi tiṣṭhati kásminn áṅga r̥tám asyā́dhy ā́hitam

kvà vratáṃ kvà śraddhā́sya tiṣṭhati kásminn áṅge satyám asya prátiṣṭhitam 1


kásmād áṅgād dīpyate agnír asya kásmād áṅgāt pavate mātaríśva

kásmād áṅgād ví mimīté 'dhi candrámā mahá skambhásya mímāno áṅgam 2


kásminn áṅge tiṣṭhati bhū́mir asya kásminn áṅge tiṣṭhaty antárikṣam

kásminn áṅge tiṣṭhaty ā́hitā dyáuḥ kásminn áṅge tiṣṭhaty úttaraṃ diváḥ 3


kvà prépsan dīpyata ūrdhvó agníḥ kvà prépsan pavate mātaríśvā

yátra prépsantīr abhiyánty āvŕ̥taḥ skambháṃ táṃ brūhi katamáḥ svid evá sáḥ 4


kvā̀rdhamāsā́ḥ kvà yanti mā́sāḥ saṃvatsaréṇa sahá saṃvidānā́ḥ

yátra yánty r̥távo yátrārtavā́ḥ skambháṃ táṃ brūhi katamáḥ svid evá sáḥ 5


kvà prépsantī yuvatī́ vírūpe ahorātré dravataḥ saṃvidāné

yátra prépsantīr abhiyánty ā́paḥ skambháṃ táṃ brūhi katamáḥ svid evá sáḥ 6


yásmint stabdhvā́ prajā́patir lokā́nt sárvām̐ ádhārayat

skambháṃ táṃ brūhi katamáḥ svid evá sáḥ 7


yát paramám avamám yác ca madhyamáṃ prajā́patiḥ sasr̥jé viśvárūpam

kíyatā skambháḥ prá viveśa tátra yán ná prā́viśat kíyat tád babhūva 8


kíyatā skambháḥ prá viveśa bhūtám kíyad bhaviṣyád anvā́śaye 'sya

ékaṃ yád áṅgam ákr̥ṇot sahasradhā́ kíyatā skambháḥ prá viveśa tátra 9


yátra lokā́mś ca kóśāṃś cā́po bráhma jánā vidúḥ

ásac ca yátra sác cāntá skambháṃ táṃ brūhi katamáḥ svid evá sáḥ 10


yátra tápaḥ parākrámya vratáṃ dhāráyaty úttaram

r̥táṃ ca yátra śraddhā́ cā́po bráhma samā́hitāḥ skambháṃ táṃ brūhi katamáḥ svid evá sáḥ 11


yásmin bhū́mir antárikṣaṃ dyáur yásminn ádhy ā́hitā

yátrāgníś candrámāḥ sū́ryo vā́tas tiṣṭhanty ā́rpitāḥ skambháṃ táṃ brūhi katamáḥ svid evá sáḥ 12


yásya tráyastriṃśad devā́ áṅge sárve samā́hitāḥ

skambháṃ táṃ brūhi katamáḥ svid evá sáḥ 13


yátra ŕ̥ṣayaḥ prathamajā́ ŕ̥caḥ sā́ma yájur mahī́

ekarṣír yásminn ā́rpitaḥ skambháṃ táṃ brūhi katamáḥ svid evá sáḥ 14


yátrāmŕ̥taṃ ca mr̥tyúś ca púruṣé 'dhi samā́hite

samudró yásya nāḍyàḥ púruṣé 'dhi samā́hitāḥ skambháṃ táṃ brūhi katamáḥ svid evá sáḥ 15


yásya cátasraḥ pradíśo nāḍyàs tíṣṭhanti prathamā́ḥ

yajñó yátra párākrāntaḥ skambháṃ táṃ brūhi katamáḥ svid evá sáḥ 16


yé púruṣe bráhma vidús té viduḥ parameṣṭhínam

yó véda parameṣṭhínaṃ yáś ca véda prajā́patim

jyeṣṭháṃ yé brā́hmaṇaṃ vidús te skambhám anusáṃviduḥ 17


yásya śíro vaiśvānaráś cákṣur áṅgirasó 'bhavan

áṅgāni yásya yātávaḥ skambháṃ táṃ brūhi katamáḥ svid evá sáḥ 18


yásya bráhma múkham āhúr jihvā́ṃ madhukaśā́m utá

virā́jam ū́dho yásyāhúḥ skambháṃ táṃ brūhi katamáḥ svid evá sáḥ 19


yásmād ŕ̥co apā́takṣan yájur yásmād apā́kaṣan

sā́māni yásya lómāny atharvāṅgiráso múkhaṃ skambháṃ táṃ brūhi katamáḥ svid evá sáḥ 20


asaccākhā́ṃ pratíṣṭhantīṃ paramám iva jánā viduḥ

utó sán manyanté 'vare yé te śā́khām upā́sate 21


yátrādityā́ś ca rudrā́ś ca vásavaś ca samā́hítāḥ

bhūtáṃ ca yátra bhávyaṃ ca sárve lokā́ḥ prátiṣṭhitāḥ skambháṃ táṃ brūhi katamáḥ svid evá sáḥ 22


yásya tráyastriṃśad devā́ nidhíṃ rákṣanti sarvadā́

nidhíṃ tám adyá kó veda yáṃ devā abhirákṣatha 23


yátra devā́ brahmavído bráhma jyeṣṭhám upā́sate

yó vái tā́n vidyā́t pratyákṣaṃ sá brahmā́ véditā syāt 24


br̥hánto nā́ma té devā́ yé 'sataḥ pári jajñiré

ékaṃ tád áṅgaṃ skambhásyā́sad āhuḥ paró jánāḥ 25


yátra skambháḥ prajanáyan purāṇáṃ vyávartayat

ékaṃ tád áṅgaṃ skambhásya purāṇám anusáṃviduḥ 26


yásya tráyastriṃśad devā́ áṅge gā́trā vibhejiré

tā́n vái tráyastriṃśad devā́n éke brahamvído viduḥ 27


hiraṇyagarbhám paramám anatyudyáṃ jánā viduḥ

skambhás tád ágre prā́siñcad dhíraṇyaṃ loké antarā́ 28


skambhé lokā́ḥ skambhé tápaḥ skambhé 'dhy r̥tám ā́hitam

skámbha tvā́ veda pratyákṣam índre sárvaṃ samā́hitam 29


índre lokā́ índre tápa índre 'dhy r̥tám ā́hitam

índraṃ tvā́ veda pratyákṣaṃ skambhé sárvaṃ prátiṣṭhitam 30


nā́ma nā́mnā johavīti purā́ sū́ryāt puróṣásaḥ

yád ajáḥ prathamáṃ saṃbabhū́va sá ha tát svarā́jyam iyāya yásmān nā́nyát páram ásti bhūtám 31


yásya bhū́miḥ pramā́ntárikṣam utódáram

dívaṃ yáś cakré mūrdhā́naṃ tásmai jyeṣṭhā́ya bráhmaṇe námaḥ 32


yásya sū́ryaś cákṣuś candrámāś ca púnarṇavaḥ

agníṃ yáś cakrá āsyàṃ tásmai jyeṣṭhā́ya bráhmaṇe námaḥ 33


yásya vā́taḥ prāṇāpānáu cákṣur áṅgirasó 'bhavan

díśo yáś cakré prajñā́nīs tásmai jyeṣṭhā́ya bráhmaṇe námaḥ 34


skambhó dādhāra dyā́vāpr̥thivī́ ubhé imé skambhó dādhārorv àntárikṣam

skambhó dādhāra pradíśaḥ ṣáḍ urvī́ḥ skambhá idáṃ víśvaṃ bhúvanam ā́ viveśa 35


yáḥ śrámāt tápaso jātó lokā́nt sárvānt samānaśé

sómaṃ yáś cakré kévalaṃ tásmai jyeṣṭhā́ya bráhmaṇe námaḥ 36


katháṃ vā́to nélayati katháṃ ná ramate mánaḥ

kím ā́paḥ satyáṃ prépsantīr nélayanti kadā́ caná 37


mahád yakṣáṃ bhúvanasya mádhye tápasi krāntáṃ salilásya pr̥ṣṭhé

tásmin chrayante yá u ké ca devā́ vr̥kṣásya skándhaḥ paríta iva śā́khāḥ 38


yásmai hástābhyāṃ pā́dābhyāṃ vācā́ śrótreṇa cákṣuṣā

yásmai devā́ḥ sádā balíṃ prayáchanti vímité 'mitaṃ skambháṃ táṃ brūhi katamáḥ svid evá sáḥ 39


ápa tásya hatáṃ támo vyā́vr̥ttaḥ sá pāpmánā

sárvāṇi tásmin jyótīṃṣi yā́ni trī́ṇi prajā́patau 40


yó vetasáṃ hiraṇyáyaṃ tiṣṭhantaṃ salilé véda

sá vái gúhyaḥ prajā́patiḥ 41


tantrám éke yuvatī́ vírūpe abhyākrā́maṃ vayataḥ ṣáṇmayūkham prā́nyā́ tántūṃs tiráte dhatté anyā́ nā́pa vr̥ñjāte ná gamāto ántam 42


táyor aháṃ parinŕ̥tyantyor iva ná ví jānāmi yatarā́ parástāt

púmān enad vayaty úd gr̥ṇanti púmān enad ví jabhārā́dhi nā́ke 43


imé mayū́khā úpa tastabhur dívaṃ sā́māni cakrus tásarāṇi vā́tave 44


🙏 Jayatu Indra 🙏


🙏 Namo Narasiṁha 🙏


ree

 
 
 

Comments


  • Facebook
  • Instagram

©2021 by LaxmiNarasimha Tantra and Mantra Sadhana Kendra

bottom of page