Guru parampara stuti:
- Laxmi Narasimha Sadhana kendra
- Nov 11
- 1 min read
सृष्टि स्तिथि लयात्मकं
निग्रहानुग्रह कारकं ।
सर्व तत्त्व सार परं
श्री गुरुं प्रणमाम्यहं ॥
नृसिंहं अदि पुरुषं
लक्ष्म्याश्लिष्ट कलेवरम् ।
ब्रह्मऽवाणीं रूद्र चण्डीं
प्रार्थयितवा सा दिव्यौघं प्रणमाम्यहम् ॥
नारदं सनत्कुमारं च
प्रह्लादं अत्रि सुतम् ।
तप ज्ञान सिद्ध्यर्थे
सिद्धौघं प्रणमाम्यहम् ॥
महद्वीर्यस्य कमलाकान्तं
जगन्नाथस्य महा मनुम् ।
अनुग्रहार्थे प्रार्थयित्वा
मानवौघं प्रणमाम्यहम् ॥
सर्व शास्त्र प्रवक्तारं
तप सिद्ध महाबलम् ।
पुरातनं परेशानं
वन्दे गुरु परम्पराम् ॥
sṛṣṭi stithi layātmakaṃ
nigrahānugraha kārakaṃ |
sarva tattva sāra paraṃ
śrī guruṃ praṇamāmyahaṃ ||
nṛsiṃhaṃ adi puruṣaṃ
lakṣmyāśliṣṭa kalevaram |
brahma’vāṇīṃ rūdra caṇḍīṃ
prārthayitavā sā divyaughaṃ praṇamāmyaham ||
nāradaṃ sanatkumāraṃ ca
prahlādaṃ atri sutam |
tapa jñāna siddhyarthe
siddhaughaṃ praṇamāmyaham ||
mahadvīryasya kamalākāntaṃ
jagannāthasya mahā manum |
anugrahārthe prārthayitvā
mānavaughaṃ praṇamāmyaham ||
sarva śāstra pravaktāraṃ
tapa siddha mahābalam |
purātanaṃ pareśānaṃ
vande guru paramparām ||
🙏 Namo Narasimha 🙏





Comments