top of page
Search

Guru parampara stuti:

सृष्टि स्तिथि लयात्मकं

निग्रहानुग्रह कारकं ।

सर्व तत्त्व सार परं

श्री गुरुं प्रणमाम्यहं ॥

नृसिंहं अदि पुरुषं

लक्ष्म्याश्लिष्ट कलेवरम् ।

ब्रह्मऽवाणीं रूद्र चण्डीं

प्रार्थयितवा सा दिव्यौघं प्रणमाम्यहम् ॥


नारदं सनत्कुमारं च

प्रह्लादं अत्रि सुतम् ।

तप ज्ञान सिद्ध्यर्थे

सिद्धौघं प्रणमाम्यहम् ॥


महद्वीर्यस्य कमलाकान्तं

जगन्नाथस्य महा मनुम् ।

अनुग्रहार्थे प्रार्थयित्वा

मानवौघं प्रणमाम्यहम् ॥


सर्व शास्त्र प्रवक्तारं

तप सिद्ध महाबलम् ।

पुरातनं परेशानं

वन्दे गुरु परम्पराम् ॥


sṛṣṭi stithi layātmakaṃ

nigrahānugraha kārakaṃ |

sarva tattva sāra paraṃ

śrī guruṃ praṇamāmyahaṃ ||

nṛsiṃhaṃ adi puruṣaṃ

lakṣmyāśliṣṭa kalevaram |

brahma’vāṇīṃ rūdra caṇḍīṃ

prārthayitavā sā divyaughaṃ praṇamāmyaham ||


nāradaṃ sanatkumāraṃ ca

prahlādaṃ atri sutam |

tapa jñāna siddhyarthe

siddhaughaṃ praṇamāmyaham ||


mahadvīryasya kamalākāntaṃ

jagannāthasya mahā manum |

anugrahārthe prārthayitvā

mānavaughaṃ praṇamāmyaham ||


sarva śāstra pravaktāraṃ

tapa siddha mahābalam |

purātanaṃ pareśānaṃ

vande guru paramparām ||


🙏 Namo Narasimha 🙏


ree

 
 
 

Comments


  • Facebook
  • Instagram

©2021 by LaxmiNarasimha Tantra and Mantra Sadhana Kendra

bottom of page