top of page
Search

श्री विन्ध्येश्वरी स्तोत्र


निशुम्भ शुम्भ गर्जनी, प्रचण्ड मुण्ड खण्डिनी।

बनेरणे प्रकाशिनी, भजामि विन्ध्यवासिनी॥


त्रिशूल मुण्ड धारिणी, धरा विघात हारिणी।

गृहे-गृहे निवासिनी, भजामि विन्ध्यवासिनी॥


दरिद्र दुःख हारिणी, सदा विभूति कारिणी।

वियोग शोक हारिणी, भजामि विन्ध्यवासिनी॥


लसत्सुलोल लोचनं, लतासनं वरप्रदं।

कपाल-शूल धारिणी, भजामि विन्ध्यवासिनी॥


कराब्जदानदाधरां, शिवाशिवां प्रदायिनी।

वरा-वराननां शुभां भजामि विन्ध्यवासिनी॥


कपीन्द्न जामिनीप्रदां, त्रिधा स्वरूप धारिणी।

जले-थले निवासिनी, भजामि विन्ध्यवासिनी॥


विशिष्ट शिष्ट कारिणी, विशाल रूप धारिणी।

महोदरे विलासिनी, भजामि विन्ध्यवासिनी॥


पुंरदरादि सेवितां, पुरादिवंशखण्डितम्‌।

विशुद्ध बुद्धिकारिणीं, भजामि विन्ध्यवासिनीं॥


॥ इति श्री विन्ध्येश्वरी स्तोत्र सम्पूर्ण ॥


śrī vindhyeśvarī stotra


niśumbha śumbha garjanī, pracaṇḍa muṇḍa khaṇḍinī|

baneraṇe prakāśinī, bhajāmi vindhyavāsinī||


triśūla muṇḍa dhāriṇī, dharā vighāta hāriṇī|

gṛhe-gṛhe nivāsinī, bhajāmi vindhyavāsinī||


daridra duḥkha hāriṇī, sadā vibhūti kāriṇī|

viyoga śoka hāriṇī, bhajāmi vindhyavāsinī||


lasatsulola locanaṃ, latāsanaṃ varapradaṃ|

kapāla-śūla dhāriṇī, bhajāmi vindhyavāsinī||


karābjadānadādharāṃ, śivāśivāṃ pradāyinī|

varā-varānanāṃ śubhāṃ bhajāmi vindhyavāsinī||


kapīndna jāminīpradāṃ, tridhā svarūpa dhāriṇī|

jale-thale nivāsinī, bhajāmi vindhyavāsinī||


viśiṣṭa śiṣṭa kāriṇī, viśāla rūpa dhāriṇī|

mahodare vilāsinī, bhajāmi vindhyavāsinī||


puṃradarādi sevitāṃ, purādivaṃśakhaṇḍitam‌|

viśuddha buddhikāriṇīṃ, bhajāmi vindhyavāsinīṃ||


|| iti śrī vindhyeśvarī stotra sampūrṇa ||


We have added a short audio recording of Vindhyeshwari stotra in our gurudev's voice.


🙏 Namo Narasimha 🙏


ree

 
 
 

Comments


  • Facebook
  • Instagram

©2021 by LaxmiNarasimha Tantra and Mantra Sadhana Kendra

bottom of page