श्री विन्ध्येश्वरी स्तोत्र
- Laxmi Narasimha Sadhana kendra
- Nov 7
- 1 min read
निशुम्भ शुम्भ गर्जनी, प्रचण्ड मुण्ड खण्डिनी।
बनेरणे प्रकाशिनी, भजामि विन्ध्यवासिनी॥
त्रिशूल मुण्ड धारिणी, धरा विघात हारिणी।
गृहे-गृहे निवासिनी, भजामि विन्ध्यवासिनी॥
दरिद्र दुःख हारिणी, सदा विभूति कारिणी।
वियोग शोक हारिणी, भजामि विन्ध्यवासिनी॥
लसत्सुलोल लोचनं, लतासनं वरप्रदं।
कपाल-शूल धारिणी, भजामि विन्ध्यवासिनी॥
कराब्जदानदाधरां, शिवाशिवां प्रदायिनी।
वरा-वराननां शुभां भजामि विन्ध्यवासिनी॥
कपीन्द्न जामिनीप्रदां, त्रिधा स्वरूप धारिणी।
जले-थले निवासिनी, भजामि विन्ध्यवासिनी॥
विशिष्ट शिष्ट कारिणी, विशाल रूप धारिणी।
महोदरे विलासिनी, भजामि विन्ध्यवासिनी॥
पुंरदरादि सेवितां, पुरादिवंशखण्डितम्।
विशुद्ध बुद्धिकारिणीं, भजामि विन्ध्यवासिनीं॥
॥ इति श्री विन्ध्येश्वरी स्तोत्र सम्पूर्ण ॥
śrī vindhyeśvarī stotra
niśumbha śumbha garjanī, pracaṇḍa muṇḍa khaṇḍinī|
baneraṇe prakāśinī, bhajāmi vindhyavāsinī||
triśūla muṇḍa dhāriṇī, dharā vighāta hāriṇī|
gṛhe-gṛhe nivāsinī, bhajāmi vindhyavāsinī||
daridra duḥkha hāriṇī, sadā vibhūti kāriṇī|
viyoga śoka hāriṇī, bhajāmi vindhyavāsinī||
lasatsulola locanaṃ, latāsanaṃ varapradaṃ|
kapāla-śūla dhāriṇī, bhajāmi vindhyavāsinī||
karābjadānadādharāṃ, śivāśivāṃ pradāyinī|
varā-varānanāṃ śubhāṃ bhajāmi vindhyavāsinī||
kapīndna jāminīpradāṃ, tridhā svarūpa dhāriṇī|
jale-thale nivāsinī, bhajāmi vindhyavāsinī||
viśiṣṭa śiṣṭa kāriṇī, viśāla rūpa dhāriṇī|
mahodare vilāsinī, bhajāmi vindhyavāsinī||
puṃradarādi sevitāṃ, purādivaṃśakhaṇḍitam|
viśuddha buddhikāriṇīṃ, bhajāmi vindhyavāsinīṃ||
|| iti śrī vindhyeśvarī stotra sampūrṇa ||
We have added a short audio recording of Vindhyeshwari stotra in our gurudev's voice.
🙏 Namo Narasimha 🙏





Comments