śrī kṛtyānaṃdanātha viracita paṃcaślokī nṛsiṃhastutiḥ
- Laxmi Narasimha Sadhana kendra
- Oct 30
- 1 min read
श्री कृत्यानंदनाथ विरचित पंचश्लोकी नृसिंहस्तुतिः -
उग्रं वीरं महाविष्णुं ज्वलन्तं सर्वतोमुखम्।
नृसिंहं भीषणं भद्रं मृत्युर्मृत्युम् नमाम्यहम् ॥१॥
सिंहनादं समुच्चार्य नादयन् भुवनत्रयम्।
हिरण्यकशिपुं घोरं सन्तर्जयति मे प्रभुः ॥२॥
नखैः करालैः तीक्ष्णैः भित्त्वा वक्षः सुदारुणम्।
पाययन् शोणितं शत्रोः जयति देवो नृकेसरिः ॥३॥
भृकुटीभङ्गसंभ्रान्तं रक्तनेत्रं महासुरम्।
चिरं स्तम्भेऽभवत् यत्र तं नमामि महाबलम् ॥४॥
अधर्मं नाशयन् शक्त्या धर्मसंस्थापनाय च।
प्रल्हादार्थं आविर्भूतः स्वयं विष्णुं नमाम्यहम् ॥५॥
ज्वालामालाकुलं देहं करालं भीषणं मुखम्।
नृसिंहं तं नमस्यामि लोकरक्षार्थमागतम् ॥६॥
śrī kṛtyānaṃdanātha viracita paṃcaślokī nṛsiṃhastutiḥ -
ugraṃ vīraṃ mahāviṣṇuṃ jvalantaṃ sarvatomukham|
nṛsiṃhaṃ bhīṣaṇaṃ bhadraṃ mṛtyurmṛtyum namāmyaham ||1||
siṃhanādaṃ samuccārya nādayan bhuvanatrayam|
hiraṇyakaśipuṃ ghoraṃ santarjayati me prabhuḥ ||2||
nakhaiḥ karālaiḥ tīkṣṇaiḥ bhittvā vakṣaḥ sudāruṇam|
pāyayan śoṇitaṃ śatroḥ jayati devo nṛkesariḥ ||3||
bhṛkuṭībhaṅgasaṃbhrāntaṃ raktanetraṃ mahāsuram|
ciraṃ stambhe’bhavat yatra taṃ namāmi mahābalam ||4||
adharmaṃ nāśayan śaktyā dharmasaṃsthāpanāya ca|
pralhādārthaṃ āvirbhūtaḥ svayaṃ viṣṇuṃ namāmyaham ||5||
jvālāmālākulaṃ dehaṃ karālaṃ bhīṣaṇaṃ mukham|
nṛsiṃhaṃ taṃ namasyāmi lokarakṣārthamāgatam ||6||
Meaning:
1. I bow to Narasimha, the fierce and valorous form of Vishnu, blazing with fire, fearsome, auspicious, and the death of death.
2. With a roaring lion’s call, shaking the three worlds, He terrifies the demon Hiranyakashipu.
3. With sharp, terrifying claws, He tears apart the demon's chest, drinking his enemy's blood.
4. His furrowed brows, blood-red eyes, and unshakable power emerge from the pillar. I bow to this supreme strength.
5. Destroying unrighteousness and establishing dharma, Vishnu manifested Himself for Prahlada’s protection.
6. His blazing form is surrounded by flames, His face fearsome. I bow to Narasimha, who came to protect the worlds.
🙏 Namo Narasimha 🙏





Comments