Which one would you follow and why ?
- Laxmi Narasimha Sadhana kendra
- Nov 11
- 1 min read
॥सत्यमेवजयते॥मनःसत्येनशुद्ध्यति॥सर्वंसत्येप्रतिष्ठितम्॥सत्यमाहु: परंधर्मंसत्यमाहुपरंपदम्॥सत्यमाहु: परंब्रह्मतस्मात्सत्यंवदामिते॥
|| satyameva jayate ||
manaḥ satyena śuddhayati || sarvaṁ satye pratiṣṭhitam || satya māhuḥ paraṁdharmaṁ
satyamāhu paraṁpadam || satyamāhuḥ paraṁbrahma tasmāt satyaṁ vadāmi te ||
सत्यं ब्रूयात् प्रियं ब्रूयात् , न ब्रूयात् सत्यम् अप्रियम् । प्रियं च नानृतम् ब्रूयात् , एष धर्मः सनातन: ॥
satyaṁ brūyāt priyaṁ brūyāt, na brūyāt satyaṁ apriyam || priyaṁ ca nānṛtaṁ brūyat, eṣa dharma sanātanaḥ ||





Comments