top of page
Search

Which one would you follow and why ?



॥सत्यमेवजयते॥मनःसत्येनशुद्ध्यति॥सर्वंसत्येप्रतिष्ठितम्॥सत्यमाहु: परंधर्मंसत्यमाहुपरंपदम्॥सत्यमाहु: परंब्रह्मतस्मात्सत्यंवदामिते॥


|| satyameva jayate ||

manaḥ satyena śuddhayati || sarvaṁ satye pratiṣṭhitam || satya māhuḥ paraṁdharmaṁ

satyamāhu paraṁpadam || satyamāhuḥ paraṁbrahma tasmāt satyaṁ vadāmi te ||


सत्यं ब्रूयात् प्रियं ब्रूयात् , न ब्रूयात् सत्यम् अप्रियम् । प्रियं च नानृतम् ब्रूयात् , एष धर्मः सनातन: ॥


satyaṁ brūyāt priyaṁ brūyāt, na brūyāt satyaṁ apriyam || priyaṁ ca nānṛtaṁ brūyat, eṣa dharma sanātanaḥ ||


ree

 
 
 

Comments


  • Facebook
  • Instagram

©2021 by LaxmiNarasimha Tantra and Mantra Sadhana Kendra

bottom of page